________________
पद्यानि ३८-४२]
सटीको वृत्तजातिसमझाया है पादश्च । तथा करतललावण्यव(नि)र्जितान्यशोकवृक्षस्य मुग्धान्यमिवाति यानि किसलयानि यया । तथा विबुद्धस्य कन्दोट्टस्य विकसितोत्पलस्य सदृशे नयने यस्याः । तथा कौमुद्यां कार्तिकपौर्णि(ण)मास्यां योऽसौ मृगाङ्कः चन्द्रमाः [तेन] सदृशं वदनं यस्याः सा तथाभूता इति द्वितीयः पादः । हे एवंभूतगुणयुक्ते मातंगादीन् स्थापय । किंभूतान् । तृतीयो नियुक्तः स्तनो विप्रो वा येषाम् । शेषांश्च मातंग[तुरग]पदातियोधरथान् सामान्येन चतुर्मात्रगणान् समानसंख्यान् तुल्यगणनान् स्थापय इच्छया षोढा दशधा द्वादशधा लक्ष्यानुसारेणेति । तथा विषमस्थाने वाविरुद्धो नरनाथो येषां तथा विकटैविस्तीर्णैः पादमार्गः पादगतिभिर्दीर्घतराणि रचितानि यानि श्रुतिसुखानि मधुराणि वर्णानि वाचकानि तैर्ये दीर्घतराः समासाः तद्युक्तम् । अन्यच्च । विरामेन्ते निरूपितो बाणो येषां तानेवंभूतान्गणान् स्थापय चतुर्ध्वपि पादेषु । किंभूतेषु । अवलम्बितोऽधितो गीतिकार्यांमर्थस्याभिधेयस्य शेषो येषाम् ॥ ४०॥ कइणो चिंततस्स इति ।
कइणो चिंततअस्स अहिअक्खरत्थसेसँअं
णीलुप्पलविअसिअच्छि गीइआ(अ)इ जइ समत्त। तो जाणसु सण्णअंगि दूरमहुरक्खरिल[अं] .
__ सत्थत्थविअक्खणाण पुरिसाण सुइसुहावअं(हं)॥४१॥ कवेश्चिन्तयतोऽधिकाक्षरार्थशेषं नीलोत्पलविकसिताक्षि यदि गीतिकासमाप्तम् । ततो जानीहि संनतांङ्गि दूरमधुराक्षरं शास्त्रार्थविचक्षणानां पुरुषाणां श्रुतिसुखावहम् ॥ ४१ ॥ इत्यधिकाक्षरा । अनन्तरमस्यैवार्थे गीतिकामाह-माणिणि इति ।
माणिणि दाविज्जंतुअं तुह दंसणसुहरसाविअण्हएण। विरहंकएण मुद्धिए अहि[अ]क्खरसीसअंति बीअअंमि(पि) ॥ ४२ ॥
अहिअक्खरसीस [अधिकाक्षराशीर्षकं । मानिनि प्रदर्यमानं तव दर्शनसुखरसावितृष्णेन ।
विरहाङ्केन मुग्धेऽधिकाक्षरशीर्षकमिति द्वितीयम् ॥ ४२ ॥ हे मानिनि द्वितीयमधिकाक्षराशीर्षकं तवे विरहाङ्केन दर्यमानं अधिकाक्षरं अर्थशेषो यस्य तथा गीतिकायां समाप्तम् । शेषमुदाहरणपरिपूरणम् । शास्त्रार्थविचक्षणा ये पुरुषाः [तेषां] श्रुतिसुखावहम् । विरहाङ्क इति आचार्यस्य नाम । किंभूतेन विरहाङ्केन तवे दर्शनाद्यत्सुखं तदेव रस इव रसः तस्मिन्नवितृष्णेन । अन्येषां 'मैते अधिकाक्षरैव [स]गीतिकी अधिकाक्षरांशीर्षकम् ॥ ४२ ॥
१ पयोधररथां B; पयोधरधा A. २ स्रति० A; स्तुति B. ३ तैयतै AB. ४ तेनेवं AB. ५ विवृतो AB. ६ गीतिकासामर्थ्यस्याभि० AB. ७ सीसअ AB. ८ रिलं A; रिल B. ९ विकसिताक्षिनूपुरमधु० AB. १० शीर्षकोन्तय AB. ११ शास्त्रान्तरविचक्षणा AB. १२ तदेव दर्शनाद्यतर्मुखं AB. १३ मतां AB. १४ गीतिकाक्षराशर्षिकं AB.