SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः [चतुर्थो नियमः निर्वापिताशीर्षकार्थमाह-अहिअक्खर इति । अहिअक्खरसीसअस्स अवि(व)लंबिअत्थर्पअडिआ विणिउज्जइ सण्णअंगि मज्झे जइ णिद्धा(वा)इया। तो जाणसु तिअलअंति बहुछंदओत्तभणिअअं बी(बि)यंअं व पुणो मुणो(णे सु छउओअरि सीसअं तं ॥४३॥ • तिअलअमालासीस [त्रिकलक; मालाशीर्षकं] । अधिकाक्षराशीर्षकस्या[व]लम्बितार्थचेतिता विनियुज्यते संनतोङ्गि मध्ये यदि [नि]पिता । ततो जानीहि त्रिकलकमिव(ति) बहुछन्दोविगणितं द्वितीयं शीर्षकमिति नाम जानीहि मुग्धे ॥ ४३ ॥ इत्यधिकाक्षरा । अस्यैवार्थे निरूपितामाह अहि[अ]क्खरसीसअस्स जं मए तुह कहि लक्खणं पिअल्लिए । भणिअं तं च इमम्मि तिअलअएं ससहर्रवयणे कवीहि छंदए ॥४४॥ अणिदिट्ठसमरूवि(व)अं [अनिर्दिष्टसमरूपकं] । अधिकाक्षरशीर्षकस्य यन्मया तव कथितं लक्षणं प्रियतमे । भणितं तदेवास्मिस्त्रिकलके शशि(श)धरवच(द)ने कविभिश्छन्दसि ॥ ४४ ॥ हे चन्द्रमुखि तँत् त्रिकलकस्य लक्षणमिति जानीहिं । यद्यधिकाक्षराशीर्षकस्य य एवार्थस्तस्मिन्नेव निर्वापिता विरचनीयेत्यर्थः । बहुच्छन्दोविद्भिर्भणितमिति त्रिकलकविशेषणम् । किंच। द्वितीयमप्यस्य नाम मुणेसु जानीहि शर्षिकमिति। अस्यैव त्रिकलकमिति निर्वापिताशीर्षकमिति च नामद्वयमित्यर्थः । निर्वापिता-उदाहरणपतितो योऽर्थो व्याख्यायते । अधिकाक्षराशीर्षकस्येति । एतदुक्तं भवति । यदेवाधिकाक्षराशीर्षकस्य तव मया भणितं [लक्षणं] तदेवास्मिन् त्रिकलके कविभिनिरूपितमिति कइणो चिंतंतस्सेत्यादिना ॥ ४४ ॥ अस्यानन्तरमुदाहरणपूरणार्थ गीतिकामाह-मालासीसअ इति । [मोलासीसअणामए इच्छासमसंखअंसणिअमएण । जं लक्खणं पिअल्लिए तं चिअ कहिअं इमम्मि तिअलएवि ॥४५॥] मालाशीर्षकनाम्नीच्छासमसंख्यांशनियमेन । यल्लक्षणं प्रियतमे तदेव कथितमस्मिन् निकलके ॥ ४५॥ १ पायडिआअडिआ AB; चेइआ Com. २ Com. seems to read बीअं वि सीसअअंति णामं मुणेसु मुद्धिए. ३ विविधसन्नतापि AB. ४ निर्वाहितमाह AB. ५ तं चिअ इमम्मि तिअलए Com. This is metrically orrect. ६ ससिवयणे AB. (against metre). ७ ततस्त्रिकलसिधरवचनमिति जानीहि AB. ८ निर्वारणा AB. .९ This stanza is reconstructed from the commentary. It is not found in the text.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy