________________
पद्यानि ४३-४७]
सटीको वृत्तजातिसमुच्चयः इच्छा(च्छ)या समसंख्यांशाति(दि.)नियमेनावश्यतया यदेव लक्षणं मालाशीर्षकनाम्न्युक्तं तदेवास्मिस्त्रिकलके भणितम् । एतच्छिष्याणां विस्पष्टार्थं पुनर्लक्षणमुक्तम् । एवं चतुर्भी रूपकैस्त्रिकलको भणितः ॥ ४५ ॥
सललिअ इति । सललिअगमणे पिए पुण्णअंदाणणे दोहराअंग
__ पल्हत्थणीलुप्पले णाअसत्थत्थसंभाविए कणअकलससण्णिहोगपीणुत्थणोकंपवोसट्ट
लाअण्णसोहास(सु)सोहाविआणा(णे)असिद्धंगणे। रसरवफु(फ)रिसेसु दिण्णेसु दे दुण्णि गंधे पुणो पाअडं
पक्खिणाहं समाणोइ संखोइ बिंबोट्टिए चउसुवि इह डंडए चारु पाएसु इच्छाइ दूरुजणेववलन्तेसु (2) थोरोरुसोहासुसोहाविए ॥ ४६॥
दंडओ [दण्डकः । सललितगमने प्रिये पूर्णचन्द्रानने दीर्घतरापाङ्गपर्यस्तनेत्रोत्पले ज्ञातशास्त्रार्थसद्भावे __ कनककलशसंनिभोत्तुङ्गपीनस्तनोत्कम्पविकसल्लावण्यशोभासुशोभिता नेकसिद्धाङ्गने । रसरवस्पर्शेषु दत्तेषु देहि द्वे गन्धे पुनः प्रकटं पक्षिनाथं समानया संख्यया बिम्बोष्ठि
चतुर्ध्वपि इह पादेषु दण्डके चारु पादेषु इच्छया दूरं स्थविरोरुशोभासुशोभिते ॥४६॥] हे एवंभूते प्रिये दण्डकस्य पादेषु चतुर्वपि रसरवस्पर्शेषु दत्तेषु सत्सु द्वे गन्धे देहि लघुषट्रमित्यर्थः । पुनः पश्चात्पक्षिनाथं मध्यलधुं प्रकटं स्पष्टं समानया संख्यया देहि । अत्रेच्छया समानत्वं पादापेक्षया । तेनैतदुक्तं भवति । यावद्भिर्गणैः पादः प्रथमो भवति तावद्भिरेवास्य पादत्रयमिति । यस्मादन्यैराचार्यैः सप्तनवैकादशभिरपि दण्डकः कथित एव । दीर्घतरयोरपाङ्गयोः पर्यस्ते प्रसृते नीलोत्पले यस्याः । तथा ज्ञातः शास्त्रार्थानां सद्भावः परमार्थो यया सा। तथा कनककलशसंनिभौ हेमकुम्भसदृशौ यावुत्तुङ्गी उन्नतौ पीनी च स्तनौ तदुत्कम्पेन विकसितं यत्तव लावण्यं तच्छोभया सुष्ठु शोभिताः अनेकाः सिद्धाङ्गनाः देवललना यया । निध्वनन्तं निष्पाद्यमानम् । बोसेंटै विकसितम् । थोरं परिवर्तुलम् । एनान्यामन्त्रणानि ॥ ४६ ॥
करमत्त इति । करम(मे)त्तआ। कण्णअमत्तअव्व खंडुग्गआइ विसमा
हुअंति सब्वे दीहधवलच्छि विरमैट्ठाणुजलंदिण्णतिमत्तआ। १ णीलुप्पलो णामअत्थत्थ० AB. २ सवाणई संखाई AB. ३ पादेष्वपि AB. ४ वनेषु B; A drops the word. ५ लघुपंकमित्यर्थः AB. ६ समया AB. ७ सप्तनकादश AB. ८ तदुत्कंपया AB. ९ सोवÉ AB.१०विसम० AB.