SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ५२ सटीको वृत्तजातिसमुच्चयः अदि । विसमट्ठाणे (ण) एसु पाआ समावि कअबीअतईअसरसेससणिअमसजमअसमसंखतुरअगआ सणरिंदआ ॥ ४७ ॥ खंडुग्गआ [खण्डोद्गता]। [करमात्रौ ] । कर्णमात्रौ च खण्डोद्गतायाः विषमौ भवतः सर्वे' दी घेधवलाक्षि विरमस्थानोज्ज्वलदत्तत्रिमात्राः । अमरेन्द्रौ । विषमस्थानेषु पादौ समावपि कृतद्वितीयतृतीयशरशेषैसनियमसयमकसमसंख्यतुरगगजौ सनरेन्द्रौ ॥ खण्डोद्गतायाः विषमपादौ कर्णमात्रौ करमात्रौ वा भवतः । गुरुद्वयेनान्तगुरुणा वेत्यर्थः । हे 1 दीर्घधवलाक्षि सर्वे चास्याः पादाः समा विषमाश्च विरामस्थाने दत्तोज्ज्वलत्रिमात्राः सर्वपादानामन्ते त्रिमात्रोन्तगुरुः कर्तव्य इति । समौ च पादावेवंभूतौ विधेयौ - कृतौ द्वितीयतृतीयौ [ शरौ] पञ्चमात्रौ नियमेन सयमकौ तथा समसंख्यास्तुर [ग]गजाः ययोस्तौ कृतद्वितीयतृतीयशर्रसनियमसयमकसमसंख्यतुरगगजौ । अन्यच्च । सनरेन्द्रौ सामान्यसंज्ञायामितरत्र मध्यगुरुर्गृ ( ) हीतव्य इत्यर्थः । किंतु अनरेन्द्रात्रेत विषमस्थानेषु विधेयौ ॥ ४७ ॥ आलिअ इति । वइआलिअअं दुमत्तआ तिणि विहंगँवई घअग्गअं । समपाअमुहेसु वडिआ होइ रसेण व णेउरेण वा ॥ ४८ ॥ [ वैतालीयं ] । वैतालीयं द्विमात्रास्त्रयो विहंगमपतिः ध्वजाग्रम् । समपादर्मुखेषु वर्ति (र्धितं भवति रसेन वा नूपुरेण वा ॥ ४८ ॥ [चतुर्थो नियमः प्रथमं सामान्येन द्विमात्रास्त्रयो गणा: विहंगमपतिरनन्तरमन्ते च ध्वजाग्रं यस्य तदेवंभूतं वैतालीयम् । किंच । समपादयोर्मुखें रसेन वा नूपुरेण वा वर्धितमिदं मात्राद्वयेनेत्यर्थः । द्वे म पृथक् पृथक्. लघुरूपेण वात्र ॥ ४८ ॥ वइआलिअ[अ]स्स इति । वइआलिअअस्स पाअअम्मि एक्को वह चारुभूसणं तं साहइ दु (तु) ज्झ दीहरच्छि उअच्छंदसए लक्खणं विरामे ॥ ४९ ॥ [ औपच्छन्द सकं ] । वैताली[य] स्य पादे एकं वर्धते चार्य (रु) भूषणस्य । तत्साध्यते दीर्घतरीक्षि औपच्छन्दसके लक्षणं विरामे ॥ ४९ ॥ १ वर्णोंद्रताया AB. २ सर्वदीर्घवधाक्षि AB ३ विषमस्थानी पादौ ससार्ववि कृत० AB. ४ शेषनियमंशसनियमसंख्य AB. ५ विसमस्थाने AB. ६ शरनियमममयसमसंख्य० AB. ७ विहंगमाई AB. ८ युगेषु AB. ९ दु:खे AB. १० दीर्घतरलाक्षि AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy