SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ पद्यानि ४७-५२] सटीको वृत्तजातिसमुच्चयः ५३ वैतालीयस्य यः पादस्तस्मिन् विरामे यद्येकं भूषणं वर्धते तदास्यौपच्छन्दसकमिति नाम भवति तव साध्यते कथ्यते ॥ ४९॥ आवाअलि इति । आवाअलिअम्मि दुमत्ता तिण्णि पुणो चलणा मणिहारा। समपाअमुहेसु निहित्ता तस्स मणिब्व रसोव्व इसीहिं ॥५०॥ [आपातलिका] । आपातलिकायां द्विमात्रास्त्रयः पुनश्चरणे(णो) मणिहारी। समपादमुखेषु विनियुक्तः [तस्य मणिर्वा रसो वर्षिभिः ॥ ५० ॥ आपातलिकानाम्नि वृत्ते द्विमात्रगणत्रयस्यान्ते चरणमणिहारां विरचनीयाः । आदिगुरुर्गुरुद्वयं चेत्यर्थः । ऋषिभिः सैतवादिभिर्मणिर्वा लघुद्वयं वा समपादमुखे युक्तम् ॥ ५० ॥ एतेषां विशेषलक्षणार्थं गाथामाह-व[इ]आलिअ इति । वइआलिअउअच्छंदसआवा[अलिआण मो कुण समसे। पाएसु तिण्णि घडणाट्ठिए रसे दीहधवलच्छि ॥५१॥ मा(गा)हा वैआलिअउवच्छंदसआवायलिआण समा(म)पाअविसेसलक्खणत्थे । वैतालीयौपच्छन्दसकापातलिकानां मा कार्षीः समेषु । पादेषु त्री[न] घटनास्थितान् रसान् दीर्घर्धवलाक्षि ॥ ५१ ॥ एतेषां वृत्तानां द्वितीयचतुर्थपादयोः संघातस्थितास्त्रयो रसा न विधेयाः । गुरुव्यवहिताः कार्याः षट् लघव इत्यर्थः ॥ ५१ ॥ पंढमणिउत्त इति । पढमणिउत्तहत्थिबीआसितइज्जरहंगतुरअएहिं समसंखाइ सेसपाइक्वजोहसंदणगअंदरहिं । कीरइ उग्गआइ सव्वाअरेण विरमटिअजमएहिं समणिलआविरुद्धवसुहाहिवेहि द(च)हुहिंपि पाअएहिं ॥५२॥ उग्गआ [उद्गता] । प्रथमानु(नि)युक्तहस्तिद्वितीयासितृती]यरथाङ्गतुरगैः समसंख्यया शेषपदातियोधस्यन्दनगजेन्द्रः । क्रियते उद्गायाः सर्वादरेण विरामस्थिति(त)यमकैः समनिलयाविरुद्धवसुधाधिपैश्चतुर्भिरपि पादैः ॥ ५२ ॥ उद्गता एवंविधैः पादैः क्रियते । प्रथमे नियुक्तं हस्ती द्वितीयश्चासिस्तृतीयश्च रथीङ्गं तुरंगश्च समसंख्यया शेषाश्च पदातिप्रभृतयः सामान्येन चतुर्मात्रा येषां समनिलये सँमस्थाने अविरुद्धो १ आवालिअ AB. २ विणियुक्तर्मणि AB. ' ३ द्वयस्यान्ते AB. ४ रचण AB. ५ मा कुण सैरसमेसुं AB. ६ स्थितं रसांदीधवलाक्षि AB. ७ पढममणिउत्तेति AB. ८ उद्गता च AB. ९ समलिकयाविसुद्ध AB. १० रथाङ्गस्तुरङ्गे वा AB. ११ चतुर्धा AB. १२ समतितये AB. १३ समस्थानविरुद्धो A; विरुद्धा B.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy