SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ५४ सटीको वृत्तजातिसमुच्चयः [चतुर्थो नियमः वसुधाधिपश्चि] येषां तैरिति ॥ ५२ ॥ दे कोटुम्बअस्स इति । दे कुटुंभअस्स पढमं चलणं अहवा अ कण्णअं ___ भामिणि बीअअं च विहआहिवई तइअं रहंगअं। पाणिजुअं पुणोवि सपओहरअं महुरक्खरिलए कोमलबंधअम्मि विरमुङलए रअणं च पाअए ॥ ५३॥ [कुटुम्भकं] । देहि कोट्टम्बकस्य प्रथमं चैरणमथवा कर्ण भामिनि द्वितीयं च विहगाधिपतिं तृतीयं रथाङ्गम् । पाणियुगं पुनरपि सपयोधरं मधुराक्षरे कोमलबन्धे रत्नोज्ज्वले विरामे पादे ॥ ५३ ॥ कोडम्बकस्य पादे प्रथममादिगुरुं द्विगुणं(रु) वा देहि तु(द्वितीयं च विहगाधिपं गरुडं तृतीयं च रथाङ्गं चक्रं च । अनन्तरं पाणियुगम् । किंभूतम् । सहपयोधरेण मध्यगुरुणा वर्तमानम् । किंभूते पादे । रत्नेनोज्ज्वले । विराम इति विषयनिर्देशः ॥ ५३ ॥ रसणेउरभावमणीण पिए पुरओ करपल्लवआण जु। कसणोप्पलसण्णिहलोअणिए कुण छित्तअपाअ मणोहरए ॥५४॥ [छित्तकं] । रस इति । रसनूपुरभावम॑णीनां प्रिय(ये) पुरतः करपल्लवयोः युगम् । कृष्णोत्पलसंनिभलोचने कुरु छित्तके सुमनोहरे ॥ ५४ ॥ रसस्य द्विलघोर्नुपुरस्य गुरोश्च भावस्य लघुद्वयस्यैव च तथा मणेः पुरतोऽग्रे करपल्लवयोर्युगं च्छित्तकनाम्नि वृत्ते विधेहि ॥ ५४ ॥ चामर इति । चामरभावकु(जु)अम्मि विइण्णे देसु सणेउररूअजुअंच। हारलअंकडअंच विराम दूरसमुज्जलभित्ति(त्त)अपाए ॥ ५५ ॥ [भित्तकं] । चामरभावयुगे वितीर्णे देहि सनूपुरसैंपयुगं च । हारलता कटकं च विरामे दूरसमुज्ज्वलमित्तकपादे ॥ ५५ ॥ १ रअणुज्जलए विरमम्मि Com. २ च चरण. AB. ३ पाणियुगं repeated immediately in A. ४ कमलोप्पल AB. ५ छित्तअए सुमणो. Com. ६ मनीनो A; मानिनो B. ७श्चितके AB. ८ रम्य AB. ९ वृत्तं AB. A adds कुरु. १० सनूपुरत्रययुगं AB. ११ छित्तक AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy