________________
५४
सटीको वृत्तजातिसमुच्चयः
[चतुर्थो नियमः वसुधाधिपश्चि] येषां तैरिति ॥ ५२ ॥ दे कोटुम्बअस्स इति ।
दे कुटुंभअस्स पढमं चलणं अहवा अ कण्णअं ___ भामिणि बीअअं च विहआहिवई तइअं रहंगअं। पाणिजुअं पुणोवि सपओहरअं महुरक्खरिलए
कोमलबंधअम्मि विरमुङलए रअणं च पाअए ॥ ५३॥ [कुटुम्भकं] । देहि कोट्टम्बकस्य प्रथमं चैरणमथवा कर्ण भामिनि द्वितीयं च विहगाधिपतिं तृतीयं रथाङ्गम् । पाणियुगं पुनरपि सपयोधरं मधुराक्षरे कोमलबन्धे रत्नोज्ज्वले विरामे पादे ॥ ५३ ॥
कोडम्बकस्य पादे प्रथममादिगुरुं द्विगुणं(रु) वा देहि तु(द्वितीयं च विहगाधिपं गरुडं तृतीयं च रथाङ्गं चक्रं च । अनन्तरं पाणियुगम् । किंभूतम् । सहपयोधरेण मध्यगुरुणा वर्तमानम् । किंभूते पादे । रत्नेनोज्ज्वले । विराम इति विषयनिर्देशः ॥ ५३ ॥
रसणेउरभावमणीण पिए
पुरओ करपल्लवआण जु। कसणोप्पलसण्णिहलोअणिए
कुण छित्तअपाअ मणोहरए ॥५४॥ [छित्तकं] । रस इति ।
रसनूपुरभावम॑णीनां प्रिय(ये) पुरतः करपल्लवयोः युगम् ।
कृष्णोत्पलसंनिभलोचने कुरु छित्तके सुमनोहरे ॥ ५४ ॥ रसस्य द्विलघोर्नुपुरस्य गुरोश्च भावस्य लघुद्वयस्यैव च तथा मणेः पुरतोऽग्रे करपल्लवयोर्युगं च्छित्तकनाम्नि वृत्ते विधेहि ॥ ५४ ॥ चामर इति ।
चामरभावकु(जु)अम्मि विइण्णे
देसु सणेउररूअजुअंच। हारलअंकडअंच विराम
दूरसमुज्जलभित्ति(त्त)अपाए ॥ ५५ ॥ [भित्तकं] । चामरभावयुगे वितीर्णे देहि सनूपुरसैंपयुगं च । हारलता कटकं च विरामे दूरसमुज्ज्वलमित्तकपादे ॥ ५५ ॥
१ रअणुज्जलए विरमम्मि Com. २ च चरण. AB. ३ पाणियुगं repeated immediately in A. ४ कमलोप्पल AB. ५ छित्तअए सुमणो. Com. ६ मनीनो A; मानिनो B. ७श्चितके AB. ८ रम्य AB. ९ वृत्तं AB. A adds कुरु. १० सनूपुरत्रययुगं AB. ११ छित्तक AB.