SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ पद्यानि ५३-५८] सटीको वृत्तजातिसमुच्चयः चामरश्च भावश्च चामरभावौ तयोर्युगे द्वितये विती'णे दत्ते पश्चात् सनूपुरं रूपयुगं च देहि। विरामे हारलतां कटकं च । दूरसमुज्ज्वलेऽत्यर्थं मनोहरे । भित्तके चरणत्रयं कर्णश्चेत्यर्थः ॥ ५५॥ विरा(र)म इति । विरमट्ठाणएसु पसअच्छि कण्णएहिं विइण्णएहिं समाणलआविरुद्धणिअम्मिअमणोहरोहिं पओहरेहिं । तइअट्टाणबीअणिलए सरासणेहिं [कआसणेहिं] अइ सामुग्गआइ सेसे पिए गएहिं विलग्गएहिं ॥५६॥ सामुग्गआ [सामुद्गका] । विरामस्थाने प्रस्ताक्षि कर्णैर्वितीर्णैः समनिलयाविरुद्ध नियमितपयोधरैर्मनोहरैः । तृतीयस्थाने द्वितीयंनिलये शरासनैः कृतासनैः [मयि] सामुद्कायाः शेषे प्रिये गजैर्विलग्नैः ॥ ५६ ॥ सामुद्गकायाः पादाः इति भवन्तीति । विरामस्थाने कर्णैरुपलक्षिताः। तथा समनिलयैरविरुद्धा नियमिता ये ते पयोधरास्तैश्च मनोहरैरुपलक्षिताः । अन्यच्च । तृतीयस्थानकं द्वितीयनिलयं च, तस्मिन् शरासनाभ्यां धनुभ्यां उपलक्षिता ये च । शेषे च परिशिष्टैर्गजैविलग्नैः श्लिष्टैः उपलक्षिता येच ये । विरामस्थाने(न) द्वितीयतृतीये च मुक्त्वान्येषां चतुर्मात्रा विधेया इत्यर्थः ॥ ५६ ॥ पक्खिणाह इति । पक्खिणाहअहित्थाणं __ सं(अं)तअम्मि दु[ए] हारा। दे इमस्स सआ पाए हंसगामिणि गाहस्स ॥५७ ॥ [गाथः] । पक्षिनाथहस्तयोरन्ते द्वौ हारौ । देह्येतस्य सदा पादे हंसगामिनि गाथस्य ॥ ५७ ॥ एतस्य गाथस्य पादे पक्षिनाथस्य मध्यलघोर्हस्तस्य चान्तगुरोरन्ते गुरुद्वयं देहि ॥ ५७ ॥ णाराअस्स इति । णाराअस्स विरुज्झइ णअंगि णिअअम्मि लक्खणे णाम । जेण अ(स)आ तेण मए णिअरिसणं केवलं भणिअं॥५८ ॥ गाहा णाराअणामत्थे। नाराचस्य विरुध्यते नताङ्गि निजके लक्षणे नाम येन सदा तेन मया निदर्शनं केवलं भणितम् ॥ ५० ॥ १ द्वितीये विस्तीणे AB. २ सनपुरे रूपयुगे लघुर्देहि AB. ३ कर्ण: dropped in A. ४ पओहरोहिं मणोहरोहिं Com. ५ प्रसत्यद्विद्वि AB. ६ द्वितीयस्थाने तृतीयनिलये AB. ७ प्रियैः AB. ८ कभैरुप० A. कभिरुप. B. ९ तेह्यन्तस्य AB. १० माअस्सेति AB. ११ लक्ष्मणा AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy