Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 103
________________ सटीको वृत्तजातिसमुच्चयः [चतुर्थो नियमः गाहा तह अ विरामे दीसइ पसअच्छि तो विआणेज । अं(सं)गअ णाम इमं मत्तावित्ताण मज्झम्मि ॥६५॥ गाहा अणंतरवत्थुअसहिआ संगअं ॥ [संगतकं] । गाथा तथैव विरामे दृश्य[ते] प्रसृताक्षि ततो विजानीहि । संगतकं नामैतत् मात्रावृत्तानां मध्ये ॥ ६५ ॥ चामरश्च ता(भा)वश्च तयोः प्रथमं युगम् । पश्चात् हारयो रवि(पि) युगं यदि दृश्यते मौक्तिकं चानन्तरं पश्चाच्छब्दयुगं छाते तन्वि पादचतुष्टयविरामे गाथा दृश्यते यदि च ततः संगताख्यमेतन्मात्रावृत्तानां मध्ये वृत्तं जानीहि ॥६५॥ विसम इति । विसमम्मि पिए तिण्णि गआ चामरअं च विरामए ट्ठिअं। दि(दो) तुरआ चावं च समे बिंदुतिलए धअं च पाअए ॥६६॥ [बिन्दुतिलकं] । विषमे प्रिये त्रयो रा(ग)जाः चामरं च विरामे स्थितम् । द्वौ तुरगौ चापश्च समे बिन्दुतिलके ध्वजश्च पादे ॥ ६६ ॥ बिन्दुतिलकश्च(स्य) विषमपादे चतुर्मात्रास्त्रयो गुरो(रु)श्चेति भवति । समे तु द्वौ चतुर्मात्रौ पश्चात्पञ्चमात्रस्ततो ध्वज इति भवति ॥६६॥ पढम इति । पढमं द[६]ए होइ तुरंग अंसें बीअं च ग तइअं सदणं च । विहआहिवई चामेरअं च पाए वी[थि]त्ति ई(इ)मं जाणसु च्छंदअम्मि ॥ ६७ ॥ [बीथी] । प्रथमं दयिते भवति.तुरगः एतस्य द्वितीयश्च गजस्तृतीयः स्यन्दनश्च । विहगाधिपतिर्विषधरश्च पादे वीथीत्येतजानीहि छन्दसि ॥ ६७ ॥ एतद् वीथ्याख्यं वृत्तं जानीहि यस्य चतुर्मात्रच(त्र)यस्यान्ते मध्यर्लंघुश्चतुर्थगुरुर्वा भवति गुरुश्च ॥ ६७॥ दीसइ इति । १ प्रसृत्यक्षि B; प्रवृत्यक्षि A. २ छंदयुगं AB. ३ Both A & B add वस्तुकोदाहरणं. ४ अस्स Com. ५ Does the Com. read विहआहिव विसहर व गरुअ अ पाए ? ६ The translation should be चामरं च for विषधरश्च. The alternative Gana विषधर IIIS seems to be suggested by the Commentator and the words विषधरश्च here (in the place of चामरं च) and चतुर्थलघु(गुरु) in the explanation appear to be added by him by way of gloss. ७ मध्यगुरुश्चतुर्थलधुर्वा AB.

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194