Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
पद्यानि ३५-३९]
सटीको वृत्तजातिसमुच्चयः निरूपितासिसचतुर्थपार्थिवास्तेषाम् ॥ ३७॥ पढम इति ।
पढमगइंदबीअविणिउत्तसरासांण तइआसणी(णि)ए
कुणसु चउत्थमुद्धकरपल्लवए फुडपंचमसंदणए । वंसंथो(त्था)इ विरमरसणेउरए कअष्टुतुरंगमए ।
पाए पुण्णअंद्ध(द)सोम्माणणिए बहुवण्णपसाहणए ॥३८॥ वंशस्था । . प्रथमगजेन्द्रद्वितीयविनियुक्तशरासने तृतीयाशैनिके
कुरु चतुर्थमुग्धकरपल्लवे स्फुटपञ्चमस्यन्दने। . वंशस्थायाः विराम(मे) रसनूपुरौ कृतषष्ठतुरंगमे ।
पादे पूर्णचन्द्रसा(सौ)म्यानने बहुवर्णप्रसाधने ॥ ३८॥ वंशस्थायाः पादे विरामे अन्त(न्ते) [रसनूपुरौ कुरु । कर इत्यर्थः । किंभूते । प्रथमे गजेन्द्रो यस्य द्वितीये च यस्य विनियुक्तं शरासनं स प्रथमगजेन्द्रद्वितीयविनियुक्तशरासनः । तृतीये तथा वज्रं यस्य चतुर्थं करपल्लवो अन्तगुरुय॑स्य । तथा पञ्चमे स्यन्दनो यस्य तथा षष्टे च कृतस्तुरंगमो यस्य तस्मिन् ॥ ३८॥ [पढम इति].।
पढमगअंदबीअविणिउत्तसरासणए
तइअणिरूविआसिसचउत्थतुरंगमए । पाए देसु रअणमालाइ मणोहरअं
पंचमअं वरोरु विरमे करपल्लवों ॥३९॥ रत्नमाला। सत्ततीसं दुवईओ मत्तांगणसमाओ सम्मत्ताओ।
प्रथमगजेन्द्रद्वितीयेविनियुक्तशरासने तृतीयनिरूपितासिसचतुर्थतुरंगमे। ... .
पादे देहि रत्नमालायाः मनोहरं पञ्चमं वरोरु विरामे करपल्लवम् ॥ ३९ ॥ चतुर्मात्रपञ्चमात्रद्वयचतुर्मात्राः करपल्लवमन्तगुरुमिति रत्नमालायाः पादे देहीति तात्पर्यम् ॥ ३९॥
एवमेताः सप्तत्रिंशद् द्विपद्यो मात्राभिर्गणैः समपादचतुष्टयत्वान्मात्रमाणसमाः । इदानी सप्त गणसमा उच्यन्ते । यासां गणैरेव साम्यं न मात्राभिः । भूसणअं इति ।
भसणअं रसो र्य पमुहे पुणो अ तुरअओ अ
त[इ]ओ पत्थिओम्व(ब्व) णिअमेण होइ विप्पओ ब्व । १ सरासणए Com. २ Com. seems to read वंसत्थइ विरमइ रसणेउरआ. ३ तृतीयासरिके AB. ४ तुरंगममए AB. ५ मत्तामत्तागण AB. ६ व्व Com.

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194