SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ पद्यानि ३५-३९] सटीको वृत्तजातिसमुच्चयः निरूपितासिसचतुर्थपार्थिवास्तेषाम् ॥ ३७॥ पढम इति । पढमगइंदबीअविणिउत्तसरासांण तइआसणी(णि)ए कुणसु चउत्थमुद्धकरपल्लवए फुडपंचमसंदणए । वंसंथो(त्था)इ विरमरसणेउरए कअष्टुतुरंगमए । पाए पुण्णअंद्ध(द)सोम्माणणिए बहुवण्णपसाहणए ॥३८॥ वंशस्था । . प्रथमगजेन्द्रद्वितीयविनियुक्तशरासने तृतीयाशैनिके कुरु चतुर्थमुग्धकरपल्लवे स्फुटपञ्चमस्यन्दने। . वंशस्थायाः विराम(मे) रसनूपुरौ कृतषष्ठतुरंगमे । पादे पूर्णचन्द्रसा(सौ)म्यानने बहुवर्णप्रसाधने ॥ ३८॥ वंशस्थायाः पादे विरामे अन्त(न्ते) [रसनूपुरौ कुरु । कर इत्यर्थः । किंभूते । प्रथमे गजेन्द्रो यस्य द्वितीये च यस्य विनियुक्तं शरासनं स प्रथमगजेन्द्रद्वितीयविनियुक्तशरासनः । तृतीये तथा वज्रं यस्य चतुर्थं करपल्लवो अन्तगुरुय॑स्य । तथा पञ्चमे स्यन्दनो यस्य तथा षष्टे च कृतस्तुरंगमो यस्य तस्मिन् ॥ ३८॥ [पढम इति].। पढमगअंदबीअविणिउत्तसरासणए तइअणिरूविआसिसचउत्थतुरंगमए । पाए देसु रअणमालाइ मणोहरअं पंचमअं वरोरु विरमे करपल्लवों ॥३९॥ रत्नमाला। सत्ततीसं दुवईओ मत्तांगणसमाओ सम्मत्ताओ। प्रथमगजेन्द्रद्वितीयेविनियुक्तशरासने तृतीयनिरूपितासिसचतुर्थतुरंगमे। ... . पादे देहि रत्नमालायाः मनोहरं पञ्चमं वरोरु विरामे करपल्लवम् ॥ ३९ ॥ चतुर्मात्रपञ्चमात्रद्वयचतुर्मात्राः करपल्लवमन्तगुरुमिति रत्नमालायाः पादे देहीति तात्पर्यम् ॥ ३९॥ एवमेताः सप्तत्रिंशद् द्विपद्यो मात्राभिर्गणैः समपादचतुष्टयत्वान्मात्रमाणसमाः । इदानी सप्त गणसमा उच्यन्ते । यासां गणैरेव साम्यं न मात्राभिः । भूसणअं इति । भसणअं रसो र्य पमुहे पुणो अ तुरअओ अ त[इ]ओ पत्थिओम्व(ब्व) णिअमेण होइ विप्पओ ब्व । १ सरासणए Com. २ Com. seems to read वंसत्थइ विरमइ रसणेउरआ. ३ तृतीयासरिके AB. ४ तुरंगममए AB. ५ मत्तामत्तागण AB. ६ व्व Com.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy