________________
पद्यानि ३५-३९]
सटीको वृत्तजातिसमुच्चयः निरूपितासिसचतुर्थपार्थिवास्तेषाम् ॥ ३७॥ पढम इति ।
पढमगइंदबीअविणिउत्तसरासांण तइआसणी(णि)ए
कुणसु चउत्थमुद्धकरपल्लवए फुडपंचमसंदणए । वंसंथो(त्था)इ विरमरसणेउरए कअष्टुतुरंगमए ।
पाए पुण्णअंद्ध(द)सोम्माणणिए बहुवण्णपसाहणए ॥३८॥ वंशस्था । . प्रथमगजेन्द्रद्वितीयविनियुक्तशरासने तृतीयाशैनिके
कुरु चतुर्थमुग्धकरपल्लवे स्फुटपञ्चमस्यन्दने। . वंशस्थायाः विराम(मे) रसनूपुरौ कृतषष्ठतुरंगमे ।
पादे पूर्णचन्द्रसा(सौ)म्यानने बहुवर्णप्रसाधने ॥ ३८॥ वंशस्थायाः पादे विरामे अन्त(न्ते) [रसनूपुरौ कुरु । कर इत्यर्थः । किंभूते । प्रथमे गजेन्द्रो यस्य द्वितीये च यस्य विनियुक्तं शरासनं स प्रथमगजेन्द्रद्वितीयविनियुक्तशरासनः । तृतीये तथा वज्रं यस्य चतुर्थं करपल्लवो अन्तगुरुय॑स्य । तथा पञ्चमे स्यन्दनो यस्य तथा षष्टे च कृतस्तुरंगमो यस्य तस्मिन् ॥ ३८॥ [पढम इति].।
पढमगअंदबीअविणिउत्तसरासणए
तइअणिरूविआसिसचउत्थतुरंगमए । पाए देसु रअणमालाइ मणोहरअं
पंचमअं वरोरु विरमे करपल्लवों ॥३९॥ रत्नमाला। सत्ततीसं दुवईओ मत्तांगणसमाओ सम्मत्ताओ।
प्रथमगजेन्द्रद्वितीयेविनियुक्तशरासने तृतीयनिरूपितासिसचतुर्थतुरंगमे। ... .
पादे देहि रत्नमालायाः मनोहरं पञ्चमं वरोरु विरामे करपल्लवम् ॥ ३९ ॥ चतुर्मात्रपञ्चमात्रद्वयचतुर्मात्राः करपल्लवमन्तगुरुमिति रत्नमालायाः पादे देहीति तात्पर्यम् ॥ ३९॥
एवमेताः सप्तत्रिंशद् द्विपद्यो मात्राभिर्गणैः समपादचतुष्टयत्वान्मात्रमाणसमाः । इदानी सप्त गणसमा उच्यन्ते । यासां गणैरेव साम्यं न मात्राभिः । भूसणअं इति ।
भसणअं रसो र्य पमुहे पुणो अ तुरअओ अ
त[इ]ओ पत्थिओम्व(ब्व) णिअमेण होइ विप्पओ ब्व । १ सरासणए Com. २ Com. seems to read वंसत्थइ विरमइ रसणेउरआ. ३ तृतीयासरिके AB. ४ तुरंगममए AB. ५ मत्तामत्तागण AB. ६ व्व Com.