SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः तृतीयो नियमः मंतिअओ पुणोवि अविरुद्धथणतुरंगओ अ बाणो णेउरं च चिंताइ सुअणु पाअअम्मि ॥४०॥ चिन्ता । भूषणं रसो वा प्रमुख(खे) पुनरपि तुरगश्च तृतीयः पार्थिवो वा नियमेन भवति विप्रो वा । मन्त्री [पुन]रप्यविरुद्धस्तनतुरंगश्च बाणो नूपुरश्चित्राया भवति [सुतनु] पादे ॥ ४० ॥ चित्रायाः पाद(द) प्रथमं गुरुर्भवति रसो वा । रसो लघुत्व(द)यमिति एकं स्थानम् । । द्वितीयतु(स्तु)रंगः सामान्येन चतुर्मात्रः । तृतीयः पार्थिवो मध्यगुरुर्वा विप्रः सर्वलघुर्वा नियमेन । भवति । पश्चान्मन्त्री सामान्येन चतुर्मात्रः पश्चमात्रो वा । अत एव मात्राभिर्विषमत्वाद्गणैरेव साम्यमासाम् । यस्मान्मन्त्रिगणे सति । कस्यचित्पादस्य मात्राश्चतस्रो घटन्ते कस्यचिच्च पञ्च इति । अनन्तरं मन्त्रिणः पश्चादविरुद्धस्तनो मध्यगुरुसहितस्तुरंगमो भवति । पश्चादपि बाणनू पुरौ पञ्चमात्रगणगुरू चेति चित्रायाः पञ्चमात्रा च (?) सामान्येन भेदलक्षणम् ॥ ४० ॥ तिण्णि इति । तिण्णि पुरोधअअआ धअग्गअं पाएसु चउसुंपि विहत्तअं। वयणेण तुलिअससिबिंबए सिद्धीअ सआ पसअच्छिए ॥४१॥ सिद्धी । प्रयः पुरोहिता ध्वजाग्रं पादेषु चतुर्वपि विभक्तम् । वदनेन तुलितशशिबिम्बे सिद्धेः सदा [प्रसृताक्षि] ॥ ४१ ॥ [सिद्धेः] पादेषु त्रयश्चतुर्मात्राः पञ्चमात्रा वा सामान्येन भवन्ति । तेन प्रत्येकमेतद् द्वादशविकल्पं मध्यगुरुं विनेति । अनन्तरं ध्वजारमन्ते त्रिमात्रमन्तगुरुमिति यस्याः पादेषु विभक्ते(क्तं) विभागेन स्थापितं रचितम् ॥४१॥ जीसे होइ इति । जीसे होइ पुरोहिओ वारणओ अ सबाणओ पाइको अ सजोहओ विरमम्मि सत्तिदंडओ। [सा राअहंसगमणिए पंचमबीइअट्टा(ठा)णए अविरुद्धभूमिणाहए भद्दित्ति णाम दुवइया ॥४२॥ भद्रा । यस्या भवति पुरोहितो वारणश्च सबाणः पदातिश्च सयोधो विरामे शक्तिदण्डः । ता(सा) राजहंसगमने पञ्चमद्वितीयस्थाने अविरुद्धभूमिनाथे भद्रेति नाम द्विपदिका ॥ ४२ ॥ सा भद्रा नाम द्विपदिका यस्या आदौ पुरोहितः गणः सामान्येन भवति । अनन्तरं सबाणो वारणः । पश्चात्पीतिः योधेन संह विरामेन्ते च शक्तिदण्डः । पञ्चमे तथा द्वितीय स्थाने भूमिनाथे १चित्रा Com. २ मध्यगुरोर्वा विषयः सलधुर्वा AB. ३ पादश्चतुर्थमात्रश्चतस्रो घटांते कस्यचिच्च पंचम इति AB. ४ संयोगो AB. ५ रावण: AB. ६ पदायोवेग सह AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy