SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पद्यानि ४०-४५ ] सति अविरुद्धे भवतीयम् ॥ ४२ ॥ मुहे इति । सटीको वृत्तजातिसमुच्चयः स (प) मुहम्मि पुरोहिआण जुअलअं पत्थिवओ विप्पउव्व तइअओ । जसेवि [इ] उत्थबाणओ सा गन्धारित्ति णाम दुवइआ ॥ ४३ ॥ गन्धारी । प्रमुखे पुरोहितयोर्युगलकं पार्थिवो विप्रो वा तृतीयकः । यस्याश्चतुर्थो बाणः सा गान्धारीति नाम द्विपदिका ॥ ४३ ॥ यस्याः प्रमुखे पुरोहितयोर्युगलकं द्वितयं भवति तृतीयः पार्थिवो विप्रो वा बाणश्वतुर्थ इति ॥ ४३ ॥ जसे पा [अ] इति । जसे पाए पंकयवअणिए दूरअं सवणसुहावअम्मि ससलिलबद्धए सण्णअबाहिए मुछिए अन्तिमर अणम्मि । पढमबीअओ अ तइअचउत्थओ पंचमछट्ट असत्तमो अ होइ पुरोहिअत्ति बिंबोठिए छट्ठ (छंद) अम्मि जाणसु मालिणित्ति ॥ ४४ ॥ मालिनी । यस्याः पादे पङ्कजवदने दूरं श्रुतिसुखावहे सललितबन्धे संनि (न) तबाहो मुग्धे अन्तिमरत्ने । प्रथमद्वितीयस्तृतीयचतुर्थ (र्थः) पञ्चमषष्ठकं (क) सप्तमश्च भवति पुरोहितस्तां बिम्बोष्ठिके छन्दसि जानीहि मालिनीति ॥ ४४ ॥ तां मालिनीति जानीहि । यस्याः सप्तसु स्थानेषु पुरोहितो भवति पादे । किंभूते । अन्तिमं रत्नं यस्य । सन्नतौ परिवर्तुलौ बाहू यस्यास्तथा बिम्बस्य लोहितफलविशेषस्य सदृशे ओष्ठौ यस्यास्तस्या आमन्त्रणम् । ह (दू ) रमत्यर्थम् ॥ ४४ ॥ कद्दूअ इति । होइ पाए विरुद्धथए । मंतिम (अ)ओ सदु (तु) रंगओ विरमे अ सत्तिदंडओ ॥ ४५ ॥ कदू | ३१ कद्दूअ कद्रवा भवति पादे द्वितीयाविरुद्धस्तने । मन्त्री सतुरंगमो विरामे [च] शक्तिदण्डः ॥ ४५ ॥ कद्रवाः पादे सामान्येन [मन्त्री] प्रथमगणो भवति पश्चाच्चतुर्मात्रपञ्चमात्रौ ॥ ४५॥ मंतिअ इति । १ प्रथम AB. २ द्वितीयो AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy