________________
पद्यानि ४०-४५ ]
सति अविरुद्धे भवतीयम् ॥ ४२ ॥ मुहे इति ।
सटीको वृत्तजातिसमुच्चयः
स (प) मुहम्मि पुरोहिआण जुअलअं पत्थिवओ विप्पउव्व तइअओ । जसेवि [इ] उत्थबाणओ
सा गन्धारित्ति णाम दुवइआ ॥ ४३ ॥ गन्धारी । प्रमुखे पुरोहितयोर्युगलकं पार्थिवो विप्रो वा तृतीयकः । यस्याश्चतुर्थो बाणः सा गान्धारीति नाम द्विपदिका ॥ ४३ ॥
यस्याः प्रमुखे पुरोहितयोर्युगलकं द्वितयं भवति तृतीयः पार्थिवो विप्रो वा बाणश्वतुर्थ इति ॥ ४३ ॥
जसे पा [अ] इति ।
जसे पाए पंकयवअणिए दूरअं सवणसुहावअम्मि
ससलिलबद्धए सण्णअबाहिए मुछिए अन्तिमर अणम्मि ।
पढमबीअओ अ तइअचउत्थओ पंचमछट्ट असत्तमो अ
होइ पुरोहिअत्ति बिंबोठिए छट्ठ (छंद) अम्मि जाणसु मालिणित्ति ॥ ४४ ॥ मालिनी ।
यस्याः पादे पङ्कजवदने दूरं श्रुतिसुखावहे
सललितबन्धे संनि (न) तबाहो मुग्धे अन्तिमरत्ने ।
प्रथमद्वितीयस्तृतीयचतुर्थ (र्थः) पञ्चमषष्ठकं (क) सप्तमश्च
भवति पुरोहितस्तां बिम्बोष्ठिके छन्दसि जानीहि मालिनीति ॥ ४४ ॥
तां मालिनीति जानीहि । यस्याः सप्तसु स्थानेषु पुरोहितो भवति पादे । किंभूते । अन्तिमं रत्नं यस्य । सन्नतौ परिवर्तुलौ बाहू यस्यास्तथा बिम्बस्य लोहितफलविशेषस्य सदृशे ओष्ठौ यस्यास्तस्या आमन्त्रणम् । ह (दू ) रमत्यर्थम् ॥ ४४ ॥
कद्दूअ इति ।
होइ पाए
विरुद्धथए । मंतिम (अ)ओ सदु (तु) रंगओ
विरमे अ सत्तिदंडओ ॥ ४५ ॥ कदू |
३१
कद्दूअ
कद्रवा भवति पादे द्वितीयाविरुद्धस्तने ।
मन्त्री सतुरंगमो विरामे [च] शक्तिदण्डः ॥ ४५ ॥
कद्रवाः पादे सामान्येन [मन्त्री] प्रथमगणो भवति पश्चाच्चतुर्मात्रपञ्चमात्रौ ॥ ४५॥ मंतिअ इति ।
१ प्रथम AB. २ द्वितीयो AB.