________________
२८
सतुरंग इति ।
सटीको वृत्तजातिसमुच्चयः
सतुरंगरहरूस दो (दे) सु पुरउ (ओ) कमेण जोहअस्स वारणअं मालइ (ई)अ पाइक्कअं च महुर अम्मि | विसमट्टाणो (ण) अविरुद्धथणछटुक अरहंग अम्मि
पाअम्मि वरोरु विरमविलसंतपउमराअअम्मि ॥ ३५ ॥ मालती |
सतुरंगरथस्य देहि पुरतः क्रमेण योधस्य वारणं मालत्याः पदातिं [च] मधुरे | विषमस्थानाविरुद्वस्तनषष्टकृतरथाङ्गे पादे वरोरु विरामविलसत्पद्मरागे ॥ ३५ ॥
सह तुरंगेण रथेन च वर्तते योऽसौ [ यो] धस्तस्य पुरतो वारणं पदातिं च देहि । पश्च चतुर्मात्रा[नू] स्थापयेदित्यर्थः । मालत्याः पादे । किंभूते । विषमे स्थाने न विरुद्धं (द्धः) स्तनो यस्य । ' सामण्णेण ' (१.२२) इत्यस्यापवादः । षष्ठे च रथाङ्गं चक्रं यस्य । विषमस्थानेऽविरुद्धस्तनश्चासौ षष्टकृतरथाङ्गश्चेति समासः । तस्मिन् । तथा विरामेऽन्ते विलसन्पद्मरागो गुरुर्यस्य ॥ ३५ ॥
मुडि इति ।
मुद्धडिए बहुविभढलो असुस (सु)हाविआए पंचमअं तइअअं च इह हारिबंधिआए । कुल (ण) चउवि पाअएसु महुरक्खरिल्लिआए
[तृतीयो नियमः
पढेमतुरंग इति ।
हरिरहगय जोहआणणरणाहअं दुवाए ॥ ३६ ॥ द्रुता ।
मुग्ध बहुविदग्धलोक सुसुखावहायाः पञ्चमं तृतीयं वौ (चे) ह हारिबन्धिकायाः ।
गु (कु) रु चतुर्ष्वपि [पादेषु ] मधुराक्षा (क्ष) रखत्याः हरिरथगजयोधानां नरनाथं द्रुतायाः ॥ ३६ ॥ द्रुतायाश्चतुर्मात्रैः षट्के कृते तन्मध्ये तृतीयपञ्चमयोर्नरनाथयोर्विधानमिति तात्पर्यम् ।
हरिरवः || ३६ ॥
पढमतुरंगबीअविणिउत्तबाणआणं तइअणिरूविआसिसचउत्थपत्थिवाणं । वराई देसु विरमम्मि पाअआणं
उरजुअलअं च महुरक्खरिल्लिआणं ॥ ३७ ॥ वनराजिः ।
प्रथमैतुरंग द्वितीय विनियुक्तबाणानां तृतीयनिरूपितासिसचतुर्थपार्थिवानाम् । वनराज्य देहि विरामे पादोनां नूपुरयुगलकं च मधुराक्षरवताम् ॥ ३७ ॥
वनराज्याः पद [विरामे ] नूपुरयुगलकं गुरुद्वयं देहि । किंभूतानाम् । प्रथमे तुरंगो द्वितीये च विनियुक्तो बाणो येषां च तृतीर्ये ऽसिर्निरूपितः सह च चतुर्थेन पार्थिवेन वर्तन्ते ये ते तृतीय
१ मधुरो... रुद्धः स्तनषष्ठ AB. २ स च तुरंगमं AB. ३ पर्णमसतुरंगेति AB ४ प्रथमचतुरंगाद्वितीय AB. ५ वनराज्या देहि विरामे पादानां immediately repeated in AB ६ तृतीयेपिसनिरू० AB