________________
पद्यानि २९-३४]
सटीको वृत्तजातिसमुच्चयः वनन्तरं योध एवं पञ्च चतुर्मात्राः। पुनः पश्चादन्तिमः पञ्चमात्रः आदिलघुः । नियमितो निबद्धः ॥३१॥ हाररसाण इति ।
हाररसाण पिए पुरओ कुण णेउरअं
गंधविहूसिअए कुण दोण्णिवि पत्थिवए । चारुपओहरए ठविअम्मि मणोहरए
दूरसमुजलअम्मि णिउजसु मुद्धडिए ॥३२॥ हाररसयोः प्रिये पुरतः कुरु नूपुरं गन्धविभूषितौ कुरु द्वौ पार्थिवौ ।
चारुपयोधरे स्थापिते मनोहरे ह(दू)रसमुज्ज्वलं विनियुक्ष्व [मुग्धे] ॥ ३२ ॥ [विनियुक्ष्व] विधेहि कस्याः किंचि(किमि)त्यस्यैवाह(र्थ)स्य पूरणार्थ गीतिकामाहह(फ)रिसं इति ।
फरिसं मणिं महूए दूरूजलवण्णदिण्णसोहम्मि । अस्सकंतापाअए बहुसहिअ[अलोअदिण्णहरिसम्मि ॥३३॥ लक्खणपूरणत्थे गीईआ । अस्सकन्ता [अश्वक्रान्ता] ।
स्पर्श रवे(मणि) च मधुरे दूरोज्ज्वलवर्णदत्तशोभे ।
भश्वक्रान्तापादो(दे) बहुसहृदयलोकदत्तहर्षः(र्षे) ॥ ३३ ॥ स्पष्टेयम् । वस्तुकोदाहरणम् ॥ ३३ ॥ हाररस इति
हाररसाण जुअस्स [जु]ए ठविअम्मि ठविजओ णेउरअं ___ठाइ पुणोवि सरूवजुअं कडअं करपल्लवअं च पिए । तेसु ठवेसु [स]सद्दजुअं पसअच्छि णिउंजसु चामरअं संगअपाअमणोहरए विविहोजलवण्णपसाहणए ॥३४॥ संगता । हाररसयोर्युगप(ल)स्य युगे स्थापिते स्थापय नूपुरं
ददस्व पुनरपि सरूपयुगं कटकं करपल्लवमपि वि(प्रि)ये। तेषां स्थापय सशब्दयुगं प्रसृताक्षि नियुक्ष्व चामरं
संगतिकाचरणे प्रिये विविधोज्ज्वलवर्णप्रसाधने ॥ ३४ ॥ संगतिकायाश्चरण इदमिदं स्थापय । हारश्च रसश्च हाररसौ तयोर्युगप(ल)स्य युगे स्थापिते तयोश्चतुर्निवसु(वेशि ?)तयोरित्यर्थः । त(आ)दिगुरुचतुर्मात्रचतुष्टय इति यावत् । पश्चाद्गुरुं स्थापय । देहि पुनरपि सरूपयुगं गुरुम् । अनन्तरमपि करपल्लवमन्तगुरुं स्थापय तेषु स्थापितेषु सत्सु । किंभूतं करपल्लवं सहशब्दयुगेन वर्तमानम् । अन्ते चैषां चामरं नियुक्ष्व । आदिगुरुभिः सप्तभिर्गुरुणा च संगतायाः पादो भवतीति तात्पर्यम् । विविधैरुज्ज्वलैर्वणैः प्रसाधनं यस्येति समासः ॥ ३४॥ १०जलअं विणिउंजसु Com. २ वानपयो०(पीनपयो ?) AB. ३ संगइआचरणे पिअए. Com. ४ संगतकचरणप्रिये AB.