SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः [तृतीयो नियमः पढमट्ठाणणिउत्ततुरंगमबीअपरिट्ठिअजोहियाए कस्स सुहाइ ण वडइ हरिसो सुअणु विलासिणिदुवइआए ॥२९॥ विलासिनी । पञ्चमषष्ठस्थिते(त)पदातिसप्तमस्थापितरथाङ्गिकया ___ तृतीयचतुर्थकृतमातङ्गिकविरामनिरू[पि]तरनिकया । प्रथमस्थाननियुक्ततुरंगमद्वितीयपरिष्ठितयोधया कैस्य भूतया न वर्धते हर्षः सुतनु विलासिनीद्विपदिकया ॥ २९ ॥ सर्वस्यैव विलासिन्या अवधारितया हर्षो वर्त(ध)ते यस्यां चतुर्मात्राः षट् सप्तमा(मो)ऽन्ते पञ्चमात्रो गुरुश्च विरामे भवति । सर्वत्रैवास्मिन् सामान्योक्तोवधे(क्तौ बन्धे ?) लक्ष्यगतिरनुसतव्या । यस्मादाचार्या य(यत्) स्वाचारत्वात्प्राप्यते तदुदाहरणेनापि प्रकाशयन्ति । एतदर्थमेव सुललितपदरचनां शिक्षयता नानाविधान्यामन्त्रणापदानि प्रयुक्तान्याचार्येण ॥२९॥ वि(णि)अमिअ इति । णिअमिअअं खुरुप्पअं च पुरओ अ जोहअस्स पट्टिसओ रहंगअं मग्गए सुरगअस्स। पेच्छसि ससिसमाणणे रुवं(व)[अं] सहिअणा(आ)ण सुई(इ)सुहअम्मि मुद्धिए [पाए अ] लच्छिआए ॥३०॥ लक्ष्मीः । नियमितं क्षुरप्रं पुरतश्च योधश्च(स्य) पदिशं रथाङ्गं मार्गतः सुरगजस्य । पश्य शशिसमानने उत्सुकं सहृदयानां श्रुतिसुभगं मुग्धे पादे च लक्ष्म्याः ॥ ३०॥ लक्ष्म्याः पाद इदमिदं पश्यत (?) उत्सुकमुत्कण्ठितं कृत्वा । किं तश्(त्) चतुर्मात्रस्य पुरतोऽग्रे क्षुरप्रं पञ्चमात्रं नियमितम् । क्षुरप्रसंज्ञा शरविशेषस्य । पश्चात्पट्टिशरथाङ्गो पञ्चमात्रं(त्रौ)। पट्टिशः आयुधविशेषः। सुरगजस्यादिलघोः मार्गतः पश्चाद्भागे। सहृदयानां श्रुतिसुभगं इति [संबन्धः ॥३०॥ जीअ दुए इति । जीअ दुए वारणआ दो तुरआ जोहओ अ __ ताण पुरो णिअमिअउ(ओ) अंतिअओ सुरगओ अ। . पेच्छिजसु चंदवअणिए सुइसुहवत्तणम्मि लक्खणए कइअणओ भणइ अ [तं] मेहअंति ॥३१॥ मेधा । यस्या द्वौ वारणौ [द्वौ] तुरगौ योधश्च तेषां पुनर्नियमितोऽन्तिमः सुरगजश्च । पश्य चन्द्रवदने श्रुतिसुखवर्तने लक्षणे कविजनो भणति च तां मेधेति ॥ ३१ ॥ हे रा(च)न्द्रवदने पश्य विलोकय । श्रुतौ सुखं वर्तयति यत्तस्मिल्लक्षणे । कविजनस्तमेव भणति मेधामिति । किंभूताम् । यस्य द्वौ भणी(वारणौ?) चतुर्मात्रौ पुनरपि द्वावेव तौ तुरगाख्या(वश्वा !) १ शुभया ? Com. has भूतया for this word. २ The words प्रथमस्थाननियुक्त from next line are repeated before तृतीयचतुर्थ in both AB.३ याधेकयास्य AB. ४ पुरओ पुरओ अ AB. ५ उच्छुअं Com. ६ पुणो Com.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy