SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः यस्या एव विशेषलक्षणाह (र्थं) गीतिकामाह — करअल इति पद्यानि २२ - २८ ] करअलजुअलस्स णिलए रइयापाअअम्मि सुइसुहावहम्मि | संदणओ ण विरुज्झइ पत्थिवठाणम्मि सुर्वणु विप्पओ व्व ॥ रइयाभेअविसेसदंसणत्थे गीअइया ॥ २६ ॥ गीतिका । करतलयुग [ल] स्य निलया (ये) रतिकापादे श्रुतिसुखावहे । स्यन्दनो न विरुध्यते पार्थिवस्थाने सुतनु विप्रो वा ॥ २६ ॥ यस्मिन्स्थानद्वयेन्तगुरुष्करसंज्ञो विहितः तत्र यद्यविशेषेवा (ण) चतुर्मात्रो भवति तथापि अविरोधी तथैव चास्य (मध्य) गुरोः सर्वलघुः ॥ २६ ॥ सत्तिदंड इति । सत्तिदंडबाणाण ठवे पुरिल्लअं भाववजुअहं लायणयअग्गअं । सोम्मआइ सोमाणणतुल्लुम्मि (मि) यंगिए पाअअम्मि सुमणोहर अम्मि पिअल्लिए ॥ २७ ॥ सौम्या | २५ शक्तिदण्डबाणयोः स्थापय पौरस्त्यं योधं च तुरंगं च प्रिये सध्वजाग्रम् । सोम्यायाः सा (सौ) [म्या]ननतुलितमृगाह्वे (के) पादे सुमनोहरे प्रियतमे ॥ २७॥ पञ्चमात्रयोरग्रे चतुर्मात्रगु(ग)णद्वयं त्रिमात्रं चान्तर्गुरुं स्थापय । सौम्येनाननेन तुलितः सदृशीकृतो मृगाह्रो ( को ) यया तस्या आमन्त्रणम् || २७॥ पढमबाण इति । पढमबाणबी आसणितइअतुरंग मस्स कयचउत्थरहपंचमफुडधयवदृअस्स । सुम्मिआई (इ) पाअस्स विरामणिउत्तएणं होइअ सुर्वणु नाम सामत्ति विहूसणेणं ॥ २८ ॥ श्यामा । प्रथमबाणद्वितीयाशति (नि) तृतीय तुरंगमस्य कृतं (त) चतुर्थरथपञ्चमस्फुटध्वजपटस्य । सोम्यायाः पादस्य विरामनियुक्तेन भवति सुतनु नाम श्यामेति विभूषणेन ॥ २८ ॥ एवंभूतसोम्यापादस्य विरामनियुक्तेन गुरुणा श्यामेति नाम भवति । अशनिर्वर्ज (ज्रम् ॥ २८ ॥ पंचम इति । पंचमछट्टट्टिअपाअक्क असत्तमठविअरहंगिआए तइअचउत्थअकअमाअंगअविरमणिरूविअर अणिआए । १ सुतनु ( वश्रुति) २ श्रुतिसुवाह AB ३ वाहिवस्थाने AB. ४ भावहाबजोअला यहणयअग्गअं A. Com. seems to read जोहं च तुरंगं च पिए सधअग्गअं. Perhaps read भावहारजुअलं णिहणे अ धअग्गअं (= भावहारयुगलं निधने च ध्वजाग्रम्). ५ सुमनोहरेति प्रिय० AB. ६ चतुर्गुरुं AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy