Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
सटीको वृत्तजातिसमुच्चयः
[तृतीयो नियमः पढमट्ठाणणिउत्ततुरंगमबीअपरिट्ठिअजोहियाए कस्स सुहाइ ण वडइ हरिसो सुअणु विलासिणिदुवइआए ॥२९॥ विलासिनी ।
पञ्चमषष्ठस्थिते(त)पदातिसप्तमस्थापितरथाङ्गिकया ___ तृतीयचतुर्थकृतमातङ्गिकविरामनिरू[पि]तरनिकया । प्रथमस्थाननियुक्ततुरंगमद्वितीयपरिष्ठितयोधया
कैस्य भूतया न वर्धते हर्षः सुतनु विलासिनीद्विपदिकया ॥ २९ ॥ सर्वस्यैव विलासिन्या अवधारितया हर्षो वर्त(ध)ते यस्यां चतुर्मात्राः षट् सप्तमा(मो)ऽन्ते पञ्चमात्रो गुरुश्च विरामे भवति । सर्वत्रैवास्मिन् सामान्योक्तोवधे(क्तौ बन्धे ?) लक्ष्यगतिरनुसतव्या । यस्मादाचार्या य(यत्) स्वाचारत्वात्प्राप्यते तदुदाहरणेनापि प्रकाशयन्ति । एतदर्थमेव सुललितपदरचनां शिक्षयता नानाविधान्यामन्त्रणापदानि प्रयुक्तान्याचार्येण ॥२९॥ वि(णि)अमिअ इति । णिअमिअअं खुरुप्पअं च पुरओ अ जोहअस्स
पट्टिसओ रहंगअं मग्गए सुरगअस्स। पेच्छसि ससिसमाणणे रुवं(व)[अं] सहिअणा(आ)ण
सुई(इ)सुहअम्मि मुद्धिए [पाए अ] लच्छिआए ॥३०॥ लक्ष्मीः । नियमितं क्षुरप्रं पुरतश्च योधश्च(स्य) पदिशं रथाङ्गं मार्गतः सुरगजस्य ।
पश्य शशिसमानने उत्सुकं सहृदयानां श्रुतिसुभगं मुग्धे पादे च लक्ष्म्याः ॥ ३०॥ लक्ष्म्याः पाद इदमिदं पश्यत (?) उत्सुकमुत्कण्ठितं कृत्वा । किं तश्(त्) चतुर्मात्रस्य पुरतोऽग्रे क्षुरप्रं पञ्चमात्रं नियमितम् । क्षुरप्रसंज्ञा शरविशेषस्य । पश्चात्पट्टिशरथाङ्गो पञ्चमात्रं(त्रौ)। पट्टिशः आयुधविशेषः। सुरगजस्यादिलघोः मार्गतः पश्चाद्भागे। सहृदयानां श्रुतिसुभगं इति [संबन्धः ॥३०॥ जीअ दुए इति ।
जीअ दुए वारणआ दो तुरआ जोहओ अ __ ताण पुरो णिअमिअउ(ओ) अंतिअओ सुरगओ अ। . पेच्छिजसु चंदवअणिए सुइसुहवत्तणम्मि
लक्खणए कइअणओ भणइ अ [तं] मेहअंति ॥३१॥ मेधा । यस्या द्वौ वारणौ [द्वौ] तुरगौ योधश्च तेषां पुनर्नियमितोऽन्तिमः सुरगजश्च ।
पश्य चन्द्रवदने श्रुतिसुखवर्तने लक्षणे कविजनो भणति च तां मेधेति ॥ ३१ ॥ हे रा(च)न्द्रवदने पश्य विलोकय । श्रुतौ सुखं वर्तयति यत्तस्मिल्लक्षणे । कविजनस्तमेव भणति मेधामिति । किंभूताम् । यस्य द्वौ भणी(वारणौ?) चतुर्मात्रौ पुनरपि द्वावेव तौ तुरगाख्या(वश्वा !)
१ शुभया ? Com. has भूतया for this word. २ The words प्रथमस्थाननियुक्त from next line are repeated before तृतीयचतुर्थ in both AB.३ याधेकयास्य AB. ४ पुरओ पुरओ अ AB. ५ उच्छुअं Com. ६ पुणो Com.

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194