________________
तृतीयो नियमः।
इदानी द्विपदीवस्तुकानां सोदाहरणं [लक्षणं] यथोपदेशमुच्यते । कुण कर इति ।
कुण करकण्णविवजिअअं
दुण्ह गआण तुरंगमों। पुरओ चारु सचामरअं ।
सुमणापाअ मणोहरअं ॥१॥ सुमणा [सुमनाः] । कुरु करकर्णविवर्जितं द्वयोर्गजयोस्तुरंगमम् ।।
___पुरतश्चारु [स]चामरं सुमनःपादं शोभनम् (मनोहरम् ?) ॥३॥ तुरंगमं गजव॑यस्य पुरतोऽग्रे कुरु । चतुर्मात्रगणद्व(त्र)यमित्यर्थः । तत्र तृतीयस्य तस्य विशेष उच्यते । कीदृशं तुरंगमम् ? । करेणान्तगुरुणा कर्णेन च द्विगुरुणा विवर्जितम् । विकल्पद्वयं तत्र [न] कर्तव्यमित्यर्थः । किंच चामरेण गुरुणा सहितम् । सुमनसो द्विपद्याः पादे चरणे । चार्विति क्रियाविशेषणम् । अनेनैतदर्शयति सत्स्वप्यनेकान्त(केषु ?) विकल्पेषु तथा विधेयं यथा चार्वी रचना भवति ॥ उदाहरणम्-॥१॥ सतुरंग इति ।
सतुरंगरहो णरिंदओ
विलसंतमहग्घहारओ। सुमणोहरअम्मि मुद्धिए . दीसइ ताराइ पाअए ॥२॥ तारा । सतुरंगरथो नरेन्द्रो विलसन्महाघहारः ।।
सुमनोहरे मुग्धे दृश्यते तारायोः पादे ॥२॥ तारायाः पादे मध्यं च दृश्यते आत्मात्रगणत्व(?)दनन्तरं गुरु । सहेति तात्पर्यम् । विशेषणानि स्पष्टानि । तानि च लालित्योत्पादनाय गृहीतानि । सुमनोहराक्षररचनाविशिष्टमुदाहरणं दृष्ट्वा तथैव कविभिर्बिभर्तीति (कर्तव्यमिति !) ॥२॥ जीअ पेच्छसि इति ।
जीअ पेच्छसि रहंग
चावअं च सवडाअों। तं विआण इह छंदए
जोण्हअत्ति पसअच्छिए ॥ ३ ॥ ज्योत्स्ना । १ अमरः पादं AB. २ गजद्वयं यस्य AB. ३ विशेषतस्यमुच्यते AB. ४ I am not giving the signs illustrating the use of short (I) and long (S) letters as they are not correctly reproduced in either ms. ५ तारयाः पाद: AB.