________________
सटीको वृत्तजातिसमुच्चयः
यस्याः पश्यसि रथाङ्गं चापं च सपताकम् |
तां विजानीहि इह छन्दसि ज्योत्स्निकेति प्रसृताक्षि ॥ ३ ॥
हे विस्तीर्णाक्षि यस्याः पञ्च मात्रगणद्वयं पश्यसि गुर्वन्तेन वि (त्रि) मात्रेण सहितं तां ज्योत्स्निकेति जाणी (नी) हि । रथाङ्गं चक्रम् । चापं धनुः ॥ ३॥
पुरओ जोह इति ।
१८
पुरओ जो अस्स
चारु सचावअस्स । पोअ मणोवइआ (अ) ए
सोहइ नेउर (रे)णं ॥ ४ ॥ मनोवती ।
पुरतो योधस्य चारु सचापस्य । पादो नूपुरेण शोभते मनोवत्याः ॥ ४ ॥
चतुर्मात्रस्य पुरतोऽग्रे पञ्चमात्रस्य नूँ पुरेणोपलक्षितं पादं मनोवत्याः कुर्वित्यर्थः ॥ ४ ॥ पेच्छप इत्यादि ।
पिच्छ पिच्छ छउओअरिए अह सबाणससरासणओ ।
कोमुई पय सोहिअओ
विरमई अपाअस्स करो ॥ ५ ॥ कौमुदी | पश्य पश्य छातोदरिके एष सबाणशरासनः ।
कौमुद्याः कथं शोभितो विरामे पादस्य करः ॥ ५ ॥
अह सतुरंगम इति ।
[तृतीयो नियमः
पञ्चमात्र गणद्वयेन सहितः करश्चतुर्मात्री गुर्वन्तो गणः यस्य तनूदरि शोभितः अतीव मनोहर
इत्यर्थः ॥ ५ ॥
अह सतुरंगम एणं
सुंदर संदणणं । दोहि अ नेउर एहिं सोहइ
सु
एषा च (स) तुरंगमेण सुन्दरि स्यन्दनेन ।
द्वाभ्यां च नूपुराभ्यां शोभते सुष्ठु प्रगीता ॥ ६ ॥
पगीया ॥ ६ ॥ प्रगीता ।
चतुर्मात्रगणद्वयेन [गुरुद्वयेन ] च प्रगीता शोभते । स्यन्दनो रथः । अहेत्येतदो वाचको देशीपदो निपातः ॥ ६॥
पेक्ख पक्खिणाह इति ।
१ विस्तीर्नताक्षि: AB. २ पाओ णेउरेणं सोहइ मणोवइए Com. ३ तुतरुणो AB. ४ अहोन्येतदो AB