SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः यस्याः पश्यसि रथाङ्गं चापं च सपताकम् | तां विजानीहि इह छन्दसि ज्योत्स्निकेति प्रसृताक्षि ॥ ३ ॥ हे विस्तीर्णाक्षि यस्याः पञ्च मात्रगणद्वयं पश्यसि गुर्वन्तेन वि (त्रि) मात्रेण सहितं तां ज्योत्स्निकेति जाणी (नी) हि । रथाङ्गं चक्रम् । चापं धनुः ॥ ३॥ पुरओ जोह इति । १८ पुरओ जो अस्स चारु सचावअस्स । पोअ मणोवइआ (अ) ए सोहइ नेउर (रे)णं ॥ ४ ॥ मनोवती । पुरतो योधस्य चारु सचापस्य । पादो नूपुरेण शोभते मनोवत्याः ॥ ४ ॥ चतुर्मात्रस्य पुरतोऽग्रे पञ्चमात्रस्य नूँ पुरेणोपलक्षितं पादं मनोवत्याः कुर्वित्यर्थः ॥ ४ ॥ पेच्छप इत्यादि । पिच्छ पिच्छ छउओअरिए अह सबाणससरासणओ । कोमुई पय सोहिअओ विरमई अपाअस्स करो ॥ ५ ॥ कौमुदी | पश्य पश्य छातोदरिके एष सबाणशरासनः । कौमुद्याः कथं शोभितो विरामे पादस्य करः ॥ ५ ॥ अह सतुरंगम इति । [तृतीयो नियमः पञ्चमात्र गणद्वयेन सहितः करश्चतुर्मात्री गुर्वन्तो गणः यस्य तनूदरि शोभितः अतीव मनोहर इत्यर्थः ॥ ५ ॥ अह सतुरंगम एणं सुंदर संदणणं । दोहि अ नेउर एहिं सोहइ सु एषा च (स) तुरंगमेण सुन्दरि स्यन्दनेन । द्वाभ्यां च नूपुराभ्यां शोभते सुष्ठु प्रगीता ॥ ६ ॥ पगीया ॥ ६ ॥ प्रगीता । चतुर्मात्रगणद्वयेन [गुरुद्वयेन ] च प्रगीता शोभते । स्यन्दनो रथः । अहेत्येतदो वाचको देशीपदो निपातः ॥ ६॥ पेक्ख पक्खिणाह इति । १ विस्तीर्नताक्षि: AB. २ पाओ णेउरेणं सोहइ मणोवइए Com. ३ तुतरुणो AB. ४ अहोन्येतदो AB
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy