SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ पद्यानि ३-९] सटीको वृत्तजातिसमुच्चयः पिच्छ पक्खिणाहअं पत्थिवं च बीअअं। रत्तिआइ पाअए चारु भूसणिलए ॥ ७॥ रक्ता । प्रेक्षस्व पक्षिनाथं पार्थिवं च द्वितीयं । रक्तिकायाः पादे चारुभूषणेवति ॥ ७॥ पञ्चमात्रं मध्यलघु आदौ पश्चाच्चतुर्मात्रं मध्यगुरु रक्तिकायाः प(पा)दे प्रेक्षस्व । पक्षिनाथो गरुडः । इल्लप्रत्ययो मत्वर्थे ॥७॥ रत्तिआइ इति । रत्तिआइ पाअअम्मि नेउरं चै दिण्णमंते। माणिणीअ रूअअं तं दावि खु पाअडं ते ॥ ८॥ मानिनी।. रक्तिकायाः पादे नूपुरं स्थापयान्ते । मानिन्या रूपकं तहर्शितं खलु प्रकटं तवे ॥८॥ अन्ते गुरुणाधिकेन पादेषु रक्तिकैव मानिनीत्यर्थः । दाविरं दर्शितम् । पॉअडं प्रकटम् । ते तव ॥ ८॥ किण्णएसि इति । किं ण देसि दिहि णअंगिए ___ अह सबाणचावे णरिंदए। अच्छराइ फुडणेउरिल्लए पाअअम्मि पसअच्छि लग्गए ॥९॥ अप्सराः । किं न ददासि दृष्टिं नताङ्गि अस्मिन्सबाणचापे नरेन्द्रे । अप्सरसः स्फुटनूपुरवति पादे प्रसृताक्षि लग्ने ॥ ९॥ अप्सरसः पादे द्वौ पञ्चमात्रावेको मध्यगुरुश्चतुर्मात्रोन्ते गुरुश्चेति वक्तव्ये भङ्गयन्तरेणैतदेवाह । सहबाणेन चापेन वर्तते योऽसौ नरेन्द्रः तस्मिन्सनूपुरेऽप्सरसः पादे लग्ने पतिते कथं दृष्टिं न ददासीति । अहँ अस्मिन् ॥९॥ अविरुद्ध इति । १ A adds दीसइत्ति नेउरं before चारु. २ भूषणविति A; भूषणं चेति B. ३ नेउरं ठवेहि अंते Com. ४ तत् AB. ५ वासुडं AB. ६ Before सहबाणेन both A and B read सहबाणेनदेवाह. ७ आह AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy