SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 38 सटीको वृत्तजातिसमुच्चयः अविरुद्धबीअपत्थिवेसुं पसअच्छि दे(दो)सु जोहरसुं । दिसु देसु पोमणीए पाअम्मि चावचामराई ॥ १० ॥ पद्मिनी । [तृतीयो नियमः अविरुद्धद्वितीय पार्थिवयोः प्रसृताक्षि द्वयोर्योधयोः । दत्तयोर्देहि पद्मिन्याः पादे चापं च चरमं (मरं ) च ॥ १० ॥ चतुर्मात्रयोरन्ते पञ्चमात्रं गुरुं च देहि । क[ थं] भूतयोर्योधयोः द्वितीयस्थाने पार्थिवो मध्यगुरुर्न निषिद्धः ययोः । एवं पञ्चविकल्पं द्वितीयमभ्यनुज्ञातम् ॥ १० ॥ दे विज्जु[आ]इ इति । दे विज्जुआइ पाअघडियाणं इह इच्छा तिन्ह तुरंगआणं । पढमअतइअआण विअसिअच्छि पुरओ एक्कअस्स सुवर्णं चावं ॥ ११ ॥ विज्जुआ [विद्युत् ] । देहि विद्युतः पादघटितानाम (मि) हेच्छया त्रयाणां तुरङ्गमाणाम् । प्रथमतृतीयकानां विकसिताक्षि पुरत एकैकस्य सुतनु चापम् ॥ ११ ॥ विद्युतः पादे घटितानां रचितानां त्रयाणां तुरङ्गमानां मध्याद्यौ प्रथमतृतीयौ गणौ तयोरेकैकस्य अन्यतमस्य पुरतश्चापमिच्छाया देहि । अस्मिन्प्रथमस्य दर्शितम् ॥ ११ ॥ 1 थोरोरो(रु) हाल इति । थोरोरु हालभुँवइंदविद्धकइलक्खणेसु सिद्धिआए विणआइ हारिबहुवण्णदिन्नसोहम्मि देसु पाअअम्मि । हत्थे णिज्जियासोअमुद्धसहआरपल्लविल्लएणं सतुरंगपत्थिवतिअस्स चारु पुरओ घणुं च रअणअं च ॥ १२ ॥ विनता । थोरोरु ( स्थविरोरु) हालभुजगेन्द्रवृद्धकविलक्षणेषु सिद्धाया विनताया हारिबहुवर्णदर्त्तशोभे देहि पादे । हस्तेन निर्जिताशोक मुग्धसहकारपल्लवेणभ (?) सतुरङ्गपार्थिव त्रिकस्य चारु पुरतो धनुश्च रत्नं च ॥ १२ ॥ तुरङ्गः पार्थित्रः तुरङ्गपार्थि[व] तुरङ्गः पार्थिवश्चेति । पञ्चमात्रं गुरुं चेति देहि वनि (विनतायाः पादे हालादिलक्षणेषु प्रकटायाः । हालः सातवाहनः । भुजगेन्द्रौ कम्बलाश्वतरौ । थोरः परिवर्तुलः । इल्लः स्वार्थे । निर्जितान्यशोकस्य मुग्धसहकारस्य पल्लवानि येनेति हस्तविशेषणम् । मुग्धोऽभिजातः । रमणीयैर्वहुवर्णैर्दत्ता शोभा येनेति पादविशेषणम् ॥ १२ ॥ १ वृत्तयान्देहि BA. २ द्वितीयस्थाने स्थाने AB. ३ Mark the वश्रुति. सुवण्ण AB; ४ त्रयोनां तुरंगमान्यं AB ५ पुरतोऽपच्छाया AB. ६ सोठेदह पादे AB. ७ इंतेन AB. ८ मुक्को हिजात: AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy