________________
पद्यानि १०-१६ ] द इति ।
सटीको वृत्तजातिसमुच्चयः
संदणपुरओ अ दोणि बाणआ ताण पुरिल्लआ वेअअंतिआ । कण्णसुहावए जीअ पाअए
पंकअवअणिए सा सरस्सई ॥ १३ ॥ सरस्वती ।
स्यन्दनं पुरतश्च द्वौ बाणौ तयोः पुरस्ताद्वैजयन्तिका ।
कर्णसुखावेहे यस्याः पादे पङ्कजवदने सा [स]रस्वती ॥ १३ ॥
जे (जी) से जोह इति ।
चतुर्मात्रो द्वौ पञ्चमात्रौ [लघुः ] गुरुश्च सरस्वत्याः कार्य इति वाक्यार्थः । वैजयन्ती
पताका ॥ १३ ॥
जीसे जोहवं चाव अ माअंगअं
पेच्छसि पाअए तुरअं च चउत्थअं । विरमणिउत्तअं जीसे अ धअग्गअं
भण्णइ छंद सा सुंदरि सुप्पहा ॥ १४ ॥ सुप्रभा ।
२१
यस्या योधं चापं [च] मातङ्गं पश्यसि पादे तुरगं [च] चतुर्थम् । विरामे नियुक्तं यस्याश्च ध्वजाग्रं भण्यते छन्दसि सा सुन्दरि सुप्रभा ॥ १४ ॥
यस्याश्चतुर्मात्रपञ्चमात्रौ पुनश्चतुर्मात्रद्वयमन्तेगुरुं त्रिमात्रं पश्यसि सा सुप्रभा नाम द्विपदी । मातङ्गो गजः । विरामेऽन्ते नियुक्तो निबद्धः ॥ १४॥
वारा (र)णण इति ।
वारणणरेंदसंदणबाणए जीसे कमेण पाणिउत्तए । पेच्छसि ससिस्स सण्णिभव अणिए
अंग तं च विहूइअं ॥ १५ ॥ विभूतिः ।
जाण वारणनरेन्द्रस्यन्दनबाणानां (न्) यस्याः क्रमेण पादनियुक्तं ( क्तान् ) । पश्यसि शशिसन्निभवदने जानीहि नताङ्गि तां च विभूतिकाम् ॥ १५॥
पादनियुक्तांश्चरणविरचितान् वारणादीन्यस्याः पश्यसि तां विभूतिकां जानीहि ॥ १५ ॥ वारणजोह इति ।
वारणजोह रहतुरंगमएहिं विरमपरिट्ठविअविहूसणएहिं ।
१ कर्णसुखावहो यस्या: पाद: AB. २ The line is repeated in A and B. ३ विरामनयुक्तेः ४ मन्ततेगुरुं AB