________________
२२
सटीको वृत्तजातिसमुच्चयः
[तृतीयो नियमः पाओ दूरं सुमणोहरिआए
__ होइ अ सोम्ममुहि सुमंगलिआए ॥ १६ ॥ सुमङ्गला । वारणयोधरथतुरंगमैर्विरामप्रतिष्ठापितभूषणैः ।
पादो दूरं सुमनोहराया भवति च सौस्यमुखि सुमङ्गलायाः ॥ १६ ॥ चतुर्भिश्चर्तुमात्रैर्गुरुणा च सुमङ्गलापादो भवति । दूरम[त्य]र्थम् ॥ १६ ॥ ठविअएसु इति ।
ठविअएसु सरतोमरएK
दे ठवेसु पसअच्छि तुरंग। चंदिआइ वण्णुज्जलअम्मि।
पाअअम्मि फुडनेउरअम्मि ॥ १७ ॥ चन्द्रिका। . स्थापितयोः शरतोमरयोः स्थापय प्रसृताक्षि तुरङ्गम् ।
चन्द्रिकाया वर्णोज्वले पादे स्फुटनूपुरे ॥१७॥ पञ्चमात्रयोः स्थापितयोश्चतुर्मात्रं स्थापय(या)न्ते च गुरुं चन्द्रिकायाः पादे वर्णैरक्षरैरुज्वलैः शोभिते । दे इति प्रार्थनायां निपातः ॥१७॥ विअआइ इति ।
विअआइ पिए च्छउओअरिल्लिए
. ठविअम्मि ठवेसु विसालणित्तिए । सतुरंगजुअम्भि रहे परिंदों
पुरओ दिण्णुजलपउमराअअं ॥१८॥ विजआ [विजया] । विजयायाः प्रिये च्छातोदरिके स्थापिते स्थापय विलास(शाल)नेत्रे ।
सतुरंगयुगे रथे नरेन्द्रं पुरतो दत्तोज्ज्वलपद्मरागम् ॥ १८ ॥ सह तुरंगयुगेन वर्तते योऽसौ रथश्चतुर्मात्रस्तस्मिन् स्थापिते नरेन्द्रं मध्यगुरु स्थापय । दत्त उज्ज्वल: पद्मरागो यस्येति नरेन्द्रविशेषणम् । छउअं तनुम् ॥१८॥ सअण्णआण इति ।
सअण्णआण रसिए सुइसुहावहे
मणोहरे सुललिए कुणसु पाअए । पहावईअ विउणे थणतुरंगए
णअंगिए विरमए घअवडाअअं ॥ १९ ॥ प्रभावती। १० तुरंगमौ...भूषणौ पादौ AB. २ चतुर्भिश्चतुभिस्तैर्गुरुणा च AB. ३ ठविपरेस्विति AB. ४ स्थापितो यदि सरतोमरयो: AB. ५ पदे स्थाने पद प्रसृत्यक्षि AB. ६ चन्द्रिकायवकोज्वले AB. ७ पादे AB. ८ ०युगं रथेन नरेन्द्री AB. ९ सअउण्णअण्णेति AB. १० Ms. reads सराकरान्आण (A) सरालूरान (B). Commentator's reading is accepted in the text. ११ Com. seems to read विरमएधअवडाअए.