________________
पद्यानि १६-२२]]
सटीको वृत्तजातिसमुच्चयः मकर्णकानां रसप्रेदे श्रुतिसुखावहे मनोहरे सुललिते कुरु पादे ।
प्रभावत्या [द्वि]गुणौ स्तनैतुरंगौ नताङ्गिके विरामे ध्वजताके ॥ १९ ॥ स्तनो मध्यगुरुः । तुरंगः अविशेषेण चतुर्मात्रः । तौ द्विगुणौ गु(कु)रु । अन्ते चैका ध्वजपताका ययोरिति स्तनतुरंगि(ग)विशेषणम् । चतुर्भिश्चतुर्मात्रैस्त्रिमात्रेण] च प्रभावत्याः पादो भवतीत्यर्थः । सकर्णाः कवयः तेषां रसं ददाति यस्तस्मिन् । श्रुतिः कर्णः ॥ १९॥ अ(सुविअड्ड इति ।
सुविअड्डकईण सुहावणिए
ललिअक्खरपंतिपसाहणिए । कुण णंदिणिपाअमणोहरिएँ।
रसणेउरआण जुअस्स जुअं ॥ २० ॥ नंदिनी । अविदंड(दग्ध)कवीनां सुखापणं(णे) ललिताक्षरपङ्क्तिप्रसाधनम् ।
कुरु नन्दिनिकायाः [पादे] मनोरमं रसनूपुरयोर्युगलस्य युगम् ॥ २०॥' रंसो द्विलघुगणः । नूपुरो गुरुः । तयोर्युगलस्य युगं कुरु । तौ चतुः स्थापयेत्यर्थः । आपण इवापणः । तस्मिन्नापणे हट्टे कवीनां सुखप्रापक इत्यर्थः। आपणाद्धि सर्व(र्वैः) प्राप्यते सर्व वस्तु ॥२०॥ दइए इति ।
दइए छउ[ओ]अरि पीणपओहरिए
सिरिआअ ठवेसु मियंकसमाणणिए। रसनेउरआण जुअस्स जुअम्मि ठिए
फरिसं च रवं च विरामविहूसणअं॥२१॥ श्रीः । दयिते च्छातोदरि पीनैपयोधरे श्रियः स्थापय मृगाङ्कसमानने ।
रसनूपुरयोर्युगप(ल)स्य युगे स्थितिः() स्पर्श च रसं च विरामविभूषणम् ॥ २१ ॥ नन्दिन्येव(वा)धिकान्तगुरुचतुर्मात्रा श्रीरित्यर्थः । स्पर्शरवौ लघुसंज्ञौ ॥२१॥ चंदक्कंतिआ इति ।
चंदकंतिआ मुहवाराणया
करवीसंतिआ बीआउहिआ। तइअतुरंगिआ इह लक्खणए
पंकअवअणिए तुह द(दा)वियआ॥२२॥ चन्द्रकान्ता । चन्द्रकान्ता मुखवारणिका करविश्रान्तिका द्वितीयाअ(यु)धिका ।
'तृतीयतुरङ्गिका इह लक्षणे पङ्कजवदने तव दर्शिता ॥ २२॥ १ रसपदेन AB. २ सलिल AB. ३ सुचतुरंगौ AB. ४ केतिमकरध्वज AB. ५ सुरो AB. ६ अंतिसिका (अंतिमिका?) ध्वजापताकादयोरिति AB. ७ श्रुतिकणं AB. ८Com. seems to read पसाहणिअं...णंदिणिपाअ मणोरमअं. ९ रसाक्षिलघु० AB. १० नीरपयोधरीति AB.