SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः [द्वि०नि० ५० १५-१६ चित्रा सिद्धिर्भद्रा गान्धारी मालिनी तथा कदः । ललितया समं सप्ताप्येता दयिते गणसमाः ॥ १४ ॥ चित्राद्या गणैरेवं समसंख्यैर्युक्ता न मात्राभिर्यथा तथा तदवसर एव वक्ष्यामः ॥ १४ ॥ किंच। विउला चवला सुमुही असारसी भामिणी पसण्णा अ। नंदा सेआ अ पिए अद्धसमाओ इमा अट्ठ ॥ १५ ॥ विपुला चपला सुमुखी च सारि(र)सी भामिनी प्रप(स)ना [च] । नन्दा श्वेता च प्रिये अर्धसमा एता अष्टौ ॥ १५॥ एतासां प्रथमस्तृतीयेन सदृशः द्वितीयेन चतुर्थः पादः ॥१५॥ किंच विषमेति। विसमा तणुमज्झा कोवणा अ गट्टी अ विस्सरूआ अ। अविसिट्ठलक्खणाओ एआओं मए ण भणिआओ ॥ १६ ॥ ___ उद्देसलक्खणणामाई(ई) दुवईण । इअ कइसिट्ठवित्तजाईसमुच्चये बिइओ नियमो सम्मत्तो ॥२॥ विषमा तनुमध्या कोपना च नटी च बिम्बरूपा च । अविशिष्टलक्षणा एता मया न भणिताः ॥१६॥ एता विषमाद्या न मयोक्ताः कस्मादविशिष्टलक्षणतया निःफलत्वात् । किमेतासां लक्षणेन प्रयोजनमललितरचना महाकविबहिष्कृता ह्येतोः । अत एव मया न भणिताः । एतदर्थमेव आचार्यणादावेवोपयोगष्कृतो (८) यथा भुजगाधिपादिभिर्निरूपितानां वक्ष्यामीति । ननु यद्येता नोच्यन्ते तत्किं नामग्रहणेनेत्युच्यते । अव्याप्तिपरिहारार्थमिति ॥१६॥ इति द्वितीयो नियमः। १ गणेनेव AB. २ The last line i. e. एता to निःफलत्वात् repeated after होता: in A and B.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy