________________
पद्यानि ३-१२] सटीको वृत्तजातिसमुञ्चयः वृत्तजातीनां समुच्चयं शिष्यजनसुखावबोधनार्थमाह-दुवई इत्यादि । ।
दुवईगीइअगाहाखंधअगीईविलासिणीआण । उवगीईनिद्धाइअवाणासिअखंजआणं च ॥ ४ ॥ परिणदिअआणंदिअकीलणअतरंगआण सम्माण । अहिअक्खरनक्कोडअरमणिजअदुवहआणं च ॥ ५ ॥ मागहिआमत्ताणं अडिलारड्डाण ढोसरूआण । रासअसीसअतिअलअदंडअखंडग्ग]आणं च ॥ ६ ॥ वइआलिअउवछंदसआवा[अ]लिआण उग्गआणं च । कुटुंभअछित्तअभित्तआण स(सा)मुग्गआणं च ॥ ७॥ गाहस्स सणाराअस्स ललिअभमरावलीकुमुअआण । उप्फुल्लअसंगअआण बिंदुतिलआण वीहीण ॥ ८॥
ओलंबचउप्पयएक्कआण विंटलअहंसिणीणं च। खडहडअखेडआणं सोवाणअसालहंजीण ॥९॥ तलतालवेण्टआणं उग्गीआणं मणोरमाणं च । अंबु (तु) ल्लअचंदुजे(जो)अआण तह रासआणं च ॥ १०॥ संदाणिअअविसेसअचक्कलआणं च कुलअगलिआण। गोवित्तप्पमुहाण अ कमेण तह वण्णवित्ताण ॥ ११ ॥ सवाणं पत्थारं नट्ठद्दिटुं च लहुकिअं संखं ।' अद्धाणेण समग्गं कहेमि छप्पच्चए तह अ ॥ १२ ॥ द्विपदीगीतिकागाथास्कन्धकगीतिविलासिनीनाम् । उपगीतिनिर्वापिताबाणासिकारवञ्जकानां च ॥ ४ ॥ परिनन्दितआनन्दितक्रीडनकतरङ्गकानां श्यामानाम् । भधिकाक्षरानकुंटकरमणीयकद्विपथकानां च ॥५॥ मागधिकामात्राणामडिलारड्डानां ढोषरूपाणाम् । रासकशीर्षकत्रिकलकदण्डकखण्डोद्गतानां च ॥ ६ ॥ वैतालीयौपच्छन्दसकापातलिकानामुद्गतानां च । को?म्भकछित्तकभित्तकानां सामुद्रकानां च ॥ ७ ॥ गाह(थ)स्य सनाराचस्य ललितभ्रमरावलीकुमुदकानाम् । . उत्फुल्लकसंगतकानां बिन्दुतिलकानां वीथीनाम् ॥ ८॥ अवलम्बचतुष्पदैककानां वृन्तकल(लक)हंसिनीनां च।। खडहडकखेटकोनां सोपानकसालभजीनाम् ॥९॥
१ उफुल्लअसंगअसंगआण AB. २ गीतिचविला. AB. ३ रिवापिता AB. ४ परिनन्दनानन्दक क्रीनक AB. ५ सस्यामा AB. ६ रशनां भेष. ७ कौपातलि AB. ८ कोटंटुभरिअछित्तक AB. ९ खोडकानां AB... ... .