Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
सटीको वृत्तजातिसमुच्चयः
प्रथमो नियमः पश्चमात्रस्याह-पढम इति ।
पढमलहू बीअलहू चउत्थगरुओ अ तइअलहुओ अ। तइअअबीअअगरुआ पमुहगुरू सवलहुओ अ ॥ १६ ॥ प्रथमलघुद्धितीयलघुश्चतुर्थगुरुस्तृतीयलघुः ।
तृतीयकद्वितीयकगुरुः प्रमुखगुरुः सर्वलघुकश्च ॥ १६ ॥ अंशः कथित इत्यनुवर्तते । इत्यत्र सर्वत्र बहुव्रीहिः प्रथम(मः) लघुर्यस्येति कृत्वा । एवंविधेष्वष्टसु प्रभेदेषु अन्यमात्राभ्योऽनुत्पत्तेरने च पञ्चमात्रस्यैव संज्ञासमयेऽनुवादात् पश्चमात्र इत्यत्राल्लभ्यते । तेन एतदुक्तं भवति । छन्दस्कारैः प्रथमलबादिभेदैरष्टविकल्पः पञ्चमोत्रः उक्तः कथित इति । प्रथमगुरुप्रथमलवादीनां अर्थाक्षिप्तं परिशिष्टं लाघवं गौरवं च । अन्यत्स्पष्टम् । एतत् स्पष्टं विस्तारोक्तं इहोक्तं शिष्याणां सुखाय । न ह्याचार्याणां शिष्यहितप्रवृत्तानां तद्विस्पष्टार्थं पुनरुक्तता दोषाय । ते हि परव्युत्पत्तये प्रपन्ना(वृत्ताः) न त्वात्मबोधार्थम् । तस्माद्युक्तमेतत् ॥ (ISI; SIS; IIIS; SSI; IISI; ISII; SIII; IIIII. ) ॥१६॥ इदानीं तेषां संज्ञार्थमाह-गअरह इति ।
गअरहतुरंगपाइक्कजोहनामेहि जाण चउमत्तं । बहुविविहपहरणाणं [च] पंचमत्तं पिहुलसोणि ॥ १७ ॥ गजरथतुरङ्गपदातियोधा(ध)नामभिर्जानीहि चतुर्मात्रम् ।
बहुविविधप्रहरणानां च पञ्चमा पृथुलश्रोणि ॥ १७ ॥ हे विस्तीर्णकटि चतुर्मात्रं गजादीनां यानि मातङ्गवारणादीनि [नामानि ] तैरुपलक्षितं जानीहि पञ्चमात्रोत्रं) गणं बहूनामनेकेषां विविधानां च नानासंज्ञोपलक्षितानां प्रहरणानां नामभिरुपलक्षितम् । चतुर्मात्रं पञ्चमात्रं चेत्येकवचनेन जातिमात्रं [ लक्ष्यते]। प्रयाणा(प्रयोगे?) लक्ष्ये च तथा दृष्टेरग्रे च विशेषसंज्ञाभिधानात् यथासंख्ये मतिर्न विधेया ॥ १७॥ विशेषसंज्ञार्थमाह-कण्ण(न)कर इति ।
कन्नकरपओहरचलणविप्पसन्नाई जाणसु इमाई। अन्नाई वि चउमत्तंसआण दइए जहासंखं ॥ १८ ॥ गुरुजुव कण्णं गुरुअंत करअलं पउहरं च गुरुममं । आइगुरुणा अ चलणं विप्पं सव्वत्त लहुएहि ॥ १९ ॥* कर्णकरपयोधरचरणविप्रनामानि जानीहि इमानि । अन्यान्यपि चतुर्मात्रांशकानां दयिते यथासंख्यात्(ख्यम्) ॥१८॥ [गुरुयुगं कणं गुर्वन्तं करतलं पयोधरं च गुरुमध्यम् ।
आदिगुरुणा च चरणं विप्रं सर्वत्र लघुकैः ॥ १९॥] १ संपत्तेलघुश्च AB. २ पंचम: AB. ३ पुनरुक्तस्थाया AB. ४ A drops उपलक्षितं to नानासंशो (in next line). * Com. drops Sanskrit rendering of this stanza. The translation given here is by the editor.

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194