Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 59
________________ सटीको वृत्तजातिसमुञ्चयः [द्वितीयो नियमः तद्वस्तुकस्य सादृश्यं परिबन्धाद्वहति केनचिढ़ेदान्तरेण न बहति । यथा सुमनसः पादः त्रिभिश्चतुर्मात्रैर्गुरुणा च निबद्धः ध्वजाग्रं च तस्मिन् विगुर्वगुरुभ्यां (द्विगुर्वन्तगुरुभ्यां ?) विहितं हीनं तस्मिन्यदि द्वौ दृश्यते तदा तत्सादृश्यं वहति न वहति चेति केचित् । अन्येषां मतम् । अंशकेन वा संकरे यच्चे वस्तुकान्न्यूनं भवतीति । एकेन द्वाभ्यां त्रिभिर्वा पादैस्तद्विधीयत इत्यपरे । ननु चैतस्मिन्सति विचार्यादिभिर्न भिद्यते । ककृतपात्रकृतोऽत्र भेदः । सर्वं चैतदभिमतमाचार्याणाम् । तथा चोक्तम् 'विस्तारो वस्तुकस्याधं पादे(दो) या(वा) वस्तुकल्पकः । रूपकं वस्तुकभवं स्वल्पं तस्याथवा दलम् ॥' इति । किं च ककृतकैर्मधुरमिति । अस्मिन्विस्तारिते माधुर्यार्थं कृतकककाररचना कार्या । यदपि कं वस्तु सन्ददाति लालित्यमात्रं, कथं तत्कृतकमुच्यते कश्चासौ कृतकश्चेति । यथा कामो कामते चन्द्रश्चन्द[ते] इति ॥ ६॥ विशेषान्तरमाह--जा अवलंबए इति । जा अवलंबइ चउवत्थुआण अत्थं पुणो पुणो भणिआ। वेआरिच्चिअ सा विसहरेहि धुवइत्ति निद्दिट्ठा ॥ ७ ॥ या अवलम्बते चतुर्वस्तुकानां अर्थ पुनः पुनः पुनर्भणिता । विचार्येवासौ विषधराभ्यां ध्रुवकेति निर्दिष्टा ॥ ७ ॥ सा विषधराभ्यां नागाभ्यां ध्रुवका कथिता विचार्येव सती । ननु किं नामान्तरकरणेन । अतो विशेष उच्यते । या पुनरुक्तापि सती चतुर्णा वस्तुकानामर्थमवलम्बते वस्तु चेद्वस्तुनि बध्यते तस्मिन्वस्तुनि वाक्यस्यैव क्रियापदं ध्रुवका कार्या। एवं द्वितीयादीनामिति केचित् । अन्ये त्वाहुः । यमकवच्चतुरुक्तमपि न पौ[न] रुक्त्यमावहति । प्रत्येकं वस्तु[क]स्यानुगामित्वात् । एतदुक्तं भवति । गणैः पादैश्चः विदार्याः सादृश्यं वहति । इयांस्तु विशेषो ध्रुवकायमर्थरूपाः (ध्रुवकेयमर्थरूपा )। इदमेक(वा)स्माकमभिमतम् ॥ ७॥ अस्यां सत्यां यथा द्विपद्या रूपं भवति तथाह-भुअआहिव इति । भुंअआहिवसालाहणवुड्ढकइनिरूविअं इमं दइए। णिहणणिरूविअधुवअम्मि वत्थुए गीइआ णत्थि ॥ ८॥ भुजगाधिपसातवाहण(न)वृद्धकविनिरूपितं दयिते। निधननिरूपितध्रुवके वस्तुनि गीतिका नास्ति ॥ ८ ॥ यद्य(त्र) वस्तुकस्य निधने ध्रुवका निरूपिता तत्र गीतिका न विधेया इति भुजगाधिपादीनां मतम् । यस्मादेवं रचना स्थिता–प्रथमं वस्तुकं पश्चाद्विदार्यादीनामन्यतममन्ते च गीतिकेति । १ वस्तुकस्यासादृश्योपरि० AB. २ यद्वयस्तुकात्. AB. ३ वस्तुकानामनामर्थ० AB. ४v. 8 missing in B. ५ निधनं निरूपिता ध्रवके AB.

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194