________________
सटीको वृत्तजातिसमुञ्चयः
[द्वितीयो नियमः तद्वस्तुकस्य सादृश्यं परिबन्धाद्वहति केनचिढ़ेदान्तरेण न बहति । यथा सुमनसः पादः त्रिभिश्चतुर्मात्रैर्गुरुणा च निबद्धः ध्वजाग्रं च तस्मिन् विगुर्वगुरुभ्यां (द्विगुर्वन्तगुरुभ्यां ?) विहितं हीनं तस्मिन्यदि द्वौ दृश्यते तदा तत्सादृश्यं वहति न वहति चेति केचित् । अन्येषां मतम् । अंशकेन वा संकरे यच्चे वस्तुकान्न्यूनं भवतीति । एकेन द्वाभ्यां त्रिभिर्वा पादैस्तद्विधीयत इत्यपरे । ननु चैतस्मिन्सति विचार्यादिभिर्न भिद्यते । ककृतपात्रकृतोऽत्र भेदः । सर्वं चैतदभिमतमाचार्याणाम् । तथा चोक्तम्
'विस्तारो वस्तुकस्याधं पादे(दो) या(वा) वस्तुकल्पकः ।
रूपकं वस्तुकभवं स्वल्पं तस्याथवा दलम् ॥' इति । किं च ककृतकैर्मधुरमिति । अस्मिन्विस्तारिते माधुर्यार्थं कृतकककाररचना कार्या । यदपि कं वस्तु सन्ददाति लालित्यमात्रं, कथं तत्कृतकमुच्यते कश्चासौ कृतकश्चेति । यथा कामो कामते चन्द्रश्चन्द[ते] इति ॥ ६॥ विशेषान्तरमाह--जा अवलंबए इति ।
जा अवलंबइ चउवत्थुआण अत्थं पुणो पुणो भणिआ। वेआरिच्चिअ सा विसहरेहि धुवइत्ति निद्दिट्ठा ॥ ७ ॥ या अवलम्बते चतुर्वस्तुकानां अर्थ पुनः पुनः पुनर्भणिता ।
विचार्येवासौ विषधराभ्यां ध्रुवकेति निर्दिष्टा ॥ ७ ॥ सा विषधराभ्यां नागाभ्यां ध्रुवका कथिता विचार्येव सती । ननु किं नामान्तरकरणेन । अतो विशेष उच्यते । या पुनरुक्तापि सती चतुर्णा वस्तुकानामर्थमवलम्बते वस्तु चेद्वस्तुनि बध्यते तस्मिन्वस्तुनि वाक्यस्यैव क्रियापदं ध्रुवका कार्या। एवं द्वितीयादीनामिति केचित् । अन्ये त्वाहुः । यमकवच्चतुरुक्तमपि न पौ[न] रुक्त्यमावहति । प्रत्येकं वस्तु[क]स्यानुगामित्वात् । एतदुक्तं भवति । गणैः पादैश्चः विदार्याः सादृश्यं वहति । इयांस्तु विशेषो ध्रुवकायमर्थरूपाः (ध्रुवकेयमर्थरूपा )। इदमेक(वा)स्माकमभिमतम् ॥ ७॥ अस्यां सत्यां यथा द्विपद्या रूपं भवति तथाह-भुअआहिव इति ।
भुंअआहिवसालाहणवुड्ढकइनिरूविअं इमं दइए। णिहणणिरूविअधुवअम्मि वत्थुए गीइआ णत्थि ॥ ८॥ भुजगाधिपसातवाहण(न)वृद्धकविनिरूपितं दयिते।
निधननिरूपितध्रुवके वस्तुनि गीतिका नास्ति ॥ ८ ॥ यद्य(त्र) वस्तुकस्य निधने ध्रुवका निरूपिता तत्र गीतिका न विधेया इति भुजगाधिपादीनां मतम् । यस्मादेवं रचना स्थिता–प्रथमं वस्तुकं पश्चाद्विदार्यादीनामन्यतममन्ते च गीतिकेति । १ वस्तुकस्यासादृश्योपरि० AB. २ यद्वयस्तुकात्. AB. ३ वस्तुकानामनामर्थ० AB. ४v. 8 missing in B. ५ निधनं निरूपिता ध्रवके AB.