________________
सटीको वृत्तजातिसमुञ्चयः
[प्रथमो नियमः तलतालवृन्तकानां उद्गीतानां मनोरमाणां च । अन्धु(न्तुल्लकचन्द्रोद्योतकानां रोसकानां च ॥१०॥ संदानितकविशेषकचक्कलि(ल)कानां च कुलकगलितानाम् । गोवृत्तप्रमुखानां क्रमेण तथा वर्णवृत्तानाम् ॥११॥ सर्वेषां प्रस्तारान्नष्टोद्दिष्टौ च लघुक्रियां संख्याम् ।
अध्वना समयां कथयामि षट् प्रत्ययांस्तथा ॥ १२॥ एतेषां यम्बो(थो)द्दिष्टानां वृत्तानां प्रस्तारादीनां(न् ) षट्प्रत्ययान् कथयामीति संबन्धः । ढोषस्य रूपाणि ढोषरूपाणि तेषाम् । गौर्नाम वृत्तं एकाक्षरं तनु(न्)मुषा(खा)नाम् । अध्वनेति सहार्थे तृतीया। मत्ता मात्रा कौटुस्तु(म्भ)कं ढोषं ढोसे(सा)मिति नाम्नि छन्दस्काराणां टीकाकृतां च विप्रतिपत्तिरनेका दृश्यते तत्रा(ना)भिनिवेष्टव्यं सद्भिः । संस्कृते तावन्नैते दृश्यन्ते । संज्ञायाश्च फलं संज्ञिप्रत्यायण(नं) तच्च मत्तादिरूपेणापि न विरुध्यते । तेनात्राभिनिवेशो निष्प्रयोजन एव । सामुद्गकादीनाम् । सामुद्गकस्येति वक्तव्ये यत्सामुद्गकानामित्युक्तं तदपि न दोषाय । एता जातयो हि वृत्तानाम् । प्रत्येकस्याश्च सहस्रशो भेददृष्टो(ष्टे)बहुवचनमपि साधीयः ॥ ४-१२॥ ___गुरूणां लघूनां च भेदादनेकस्य वृत्तजातस्य निवृ()तिरतस्तत्स्वरूपमेव प्रथममाहइअराइं इति ।
इअराई जाणे लहुअक्खराई पाइंतिमेल्लसहिआण । संजोअपढमदीहरसाबिंदुसविसग्गवण्णाण ॥ १३ ॥ इतराणि जानीहि लघ्वक्षराणि पादान्तिमकसहितेभ्यः ।
संयोगप्रथमदीर्घतरसबिन्दुसविसर्गवर्णेभ्यः ॥ १३ ॥ मिष्टानन्तरव्यञ्जनसमुदायः संयोगः प्रक्रमप्रभृतिः । तस्य प्रथमा गुरवः । इन्द्रलध्वादीनां सर्वोदयो(?) यथा । दीर्घा एव दीर्घतराः । स्वार्थे तरप् । आईऊऋएऐओऔ प्रभृतयः । सबिन्दुः प्रसिद्धः कं खं प्रभृतिः । सविसर्गो नः वः । एवंभूतेभ्यो वर्णेभ्यो यानीतराणि तानि लध्वक्षराणि जानीहि । ननु चाट्ठमे(४.१)त्यादिना अष्टमषोडशयोर्गाथयो(थाया): गुरोविधानं न च तदस्यां गाथायां दृश्यत इत्युक्तं पादान्तिकमक(न्तिमक)सहितेभ्य इति । तेन पादान्त(न्ते) संयोगादिव्यतिरिक्तेऽपि अइउऋप्रभृति गुरु एव । अन्तिम एवान्तिमेल्लो। स्वार्थे इल्लप्रत्ययः। पादान्तग्रहणमुपलक्षणम् । अव(ध)समस्तवृत्तान्तयोरपि दर्शनात् । केचिदत्राव्याप्त्यतिव्याप्ती उद्भावयन्ति यथा-यदुक्तं संयोगस्य प्रथमगुरुत्वं तन्न सर्वस्यैव संयोगपूर्वस्य, अपि तु तीव्रप्रयत्नसं[योगस्य पूर्वस्य । अतीव्रप्रयत्नसंयोगपूर्वस्य लाघवमेव मात्रिकस्य यथा
तक्खणण्हाणमणहरे तरुणणि तरन्हिल्हसिहसिचयम्मि(?)।
सहसहयरणमु(गु)णेहि अलआ णिवडंति दत्ति सलिलअणा ॥ इति । हाशब्दस्यातीव्रप्रयत्नाद्योयं र(ण)शब्दादकारः पूर्वस्तस्य लघुत्वमेव । तथा न्हिशब्दाद१ मरीरपानां च AB. २ रासानकानां AB. ३ पूर्वोद्दिष्टानां A. ४ प्रस्तारानिदानी A. ५ जाइंण AB.