Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kallassagarsun Gyanmandir पूर्वकं साधकसंपादने फलमाहुः हेतुमिति सृष्टिकाले जीवेष्वानंदस्तिरोहितः अ.१ पा.१ सू. 15 नेतरोनुपपत्ते रित्यादिब्रह्मसूत्रैस्तथा निर्णयात् स भगवन्या पुनः संपद्यते रस: वायं लब्ध्वाऽऽनंदी भवतीति श्रुतेः अ० 2 पा. 3 सू. 31 पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगादितिमूत्राच्च ननु प्रतिबंधकदुरितसत्त्वात् कयं अजनसिद्धि स्तदावेच कथमानंदाविर्भाव इत्यत आहुः दोषेति दोषाणां विप्लोषो दाहः तत्रपावकमग्निरुपं तेन पावित्र्योत्पा |दकमितिवा एतेन देवानां दोषनाशपूर्वकमानंदलामः साध्यत्वेनोक्तः तादृशं वंदइति पूर्वेणान्वयः अत्र युग्मे अज्ञा ने ध्वांतत्वारोप आचार्येसूर्यत्वारोपनिमित्तमित्यश्लिष्टविशेषणंपरंपरितरुपकमलंकारः तच्च कल्पद्रुमसूर्यत्वाद्यनेका रोपान्मालारुपं उक्तंचसाहित्यदर्पणे रुपकरुपितारोपाद्विषयेनिरपन्हवे तत्परंपरितं सांगं निरंगमितिच त्रिधा पस्य कस्यचिदारोपः परारोपणकारणं तत्परंपरितं श्लिष्टाश्लिष्टशब्दनिबंधनं प्रत्येकं केवलं मालारुपंचेति चतुर्विधमिति मंदार देवदेहिनामित्यत्रतु खड्डुः क्ष्मासोविदल्लइतिवत् परंपरितस्याप्येकदेशविवर्तित्वं // एतदपि तत्रैव स्फुट द्विती यश्लोके भूम्याभरणत्ववर्णनेन तच्छोशाकरत्वस्य गम्यमानत्वात्पर्यायोक्तं लक्षणंतु काव्यप्रकाशे पायोक्तविना वा च्यवाचकत्वेन वस्तु यदिति उक्तरीत्या समर्थनीये पूर्वपूर्वपदार्थे उत्तरोत्तरपदार्थस्पसमर्यकत्वात् विच्छितिविशेष शालि काव्यलिंगंच // लक्षणंतु कुवलयानंदे समर्थनीयस्यार्थस्य कायलिंगसमर्थनमिति // 7 // BB0082222222222228808888888888 For Private and Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172