Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 151
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 0000000000 लौकिकवन्हितोविलक्षणं तदेवोपपादयतिउपाधीत्यादिना उपाधेापाऽविद्यारूपस्ययोगसंबंधविनैवसमस्तवस्तुास कंसमग्रवस्तुप्रकाशकं शांकरमतेहिमायोपहिताद्ब्रह्मणोजगदुत्पद्यते तच्चमायिकमेव अतएव शुक्तौरजतवद्धांतिपरि कल्पितत्वेनास्यमिथ्यात्वं जीवश्चाविद्योपहितचैतन्यंव्यापकएवेत्युच्यते अस्मन्नयेतुशुद्धब्रह्मणएवकर्तृत्वं सर्वाऽप्राक तनित्यविशेषशालित्वात् श्रुतौषाकतव्युदासपूर्वकमप्राकृतविशेषाणांस्थापनात् प्रकृततावत्त्वंहिप्रतिषेधतिततोब्रवी तिचभूयइतिसूत्रकृतैवतथाव्यवस्थापनात् मतांतरेतुनिर्विशेषपरमंगीकृत्यतस्याऽकर्तृत्वायोपहितात्सर्ग उच्यते तत्रार्यप रंसंशयाउपाधिःसादिरनादिति आद्यकर्वतराभावान्निविशेषस्यैवतत्कर्तृत्वापत्त्यानिर्विशेषत्वअंगाद्वितीयेतस्यब्रह्मवन्नि त्यत्वाद्वैतापत्तिः जगदपिनत्रमात्मकं अधिष्ठानसंस्काराद्यसंभवात् किंतु यदिदंकिंचतत्सत्यमित्याचक्षतइत्यादिश्रुति | शतैः सत्यमेव इदंचभाष्यकृताऽविरोधाध्याये प्रथमपादेतदनन्यत्वमारंभणशब्दादिश्यइत्यादिसूत्रेषुस्पष्टतयापादर्शि तत्रैवद्वितीयपादेपरमतंचनिराकारि जीवश्चमुंडकादिष्वग्निविस्फुलिंगदृष्टांतश्रवणादितःस्वांशः एषोणुरात्मेत्यादिश्रुति : बलादणुरेव इदमपिजडजीवनिरूपणपादेस्पष्टमाकरइतिसंक्षेपः अतोमूलोक्तंयुक्तमेव अग्निस्तु काष्ठाद्युपाधियोगेनज्व | लन्नेवसर्ववस्तुप्रकाशयति पुनःकिंभूतंरसात्मसाधनेन रसात्मेतिभावप्रधानोनिर्देशः भगवतोरसरूपत्वसिद्धीकारेण / नीरसानां पुरुषोत्तमरहितानां शक्तिशून्यानांवा आगमौघानां असच्छास्त्रगणानां नाशक दाहकं यद्यपि नीरसान् 0 0000000000 898 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172