Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्यामस्त्वंकयमीक्षणैस्तवसदालिप्नोस्मिवक्रंकुतश्चेतस्तेचिकुरोच्चयोनवसनादीहक्कठोरःकुतः वक्षोजाऽऽघटनात्तवेति सरुषाकर्णोत्पलेनाहतोप्याश्लिष्यन्करपृष्ठताडिततनुर्गोप्यावतुश्रीपतिः 1 अपिच मुग्धेवल्लिविलंबिनंफणधरत्वत्के शहस्तविदन्केक्यायातिरयादसावितिहरिहस्ते नतंदर्शयन् स्वस्मिन्सांद्रघननमादुपगतंपायाद्भियाकातरंदृष्टस्तरक्षण मुक्तमानमनसाश्लिष्टःस्वयंराधया .2 सत्कार्यकपमितिरुचिराऽनर्थवादाप्रमापिमायावादोत्कदनकशलाऽऽस्तेसमाऽयो दयापि सूत्रैर्बद्धा स्वयमपिगुणोच्छेदिनीयस्यवाणीस्वाचार्योसौपतिजनिगतिवल्लभाख्योममास्तां 3 तत्वप्रापय्य नंतत्वंगमयन्यःकरोतिदृक्पात्रं श्रुतिमात्रविषयमपितंकलयेऽमलयेहविलंभक्पा 4 स्थित्वावतपर्वतस्य 22222222800amcassameseria aeosmmscom 1 गोप्याः करपृष्ठं अंगुलीनामुपरितनः करपश्चाद्वागः. 2 केशपाशं अत्र सर्पभ्रमः तस्याः तनौच कनकवलिश्रम इतिभावः . 3 स्वस्मिनकृष्णे मेघभ्रमादायांतं मयर, 4 स्वयं नायकप्रपत्नं विनवाश्लिष्टः. 5 सत्कार्यस्पैवप्रमापिकापि अनर्थवादैरप्रति विरोधः परिहारस्तु / कार्य जानीवादिक सौ मदेव नत मिप्येति प्रमिति ननिका // नास्ति अर्थवादाना विधिस्तावकवाक्याना अममा साप्रामाण्याभाबो यस्पांसा निबंधादिश्वर्थवादानां स्वार्थे प्रामाण्यांगीकारात. विरोधमायोदयेनसहितः परिहारे समेषां सर्वेषां अयानां गुभावहविधीना उदयवती, •विरोधसूत्रस्तंतुभिः परिहारे तत्वसूत्रैः . 8 विरोधेगुणारज्जव: परिहारे सत्वादयः . 9 विरोधे नेति तत्वमिति पृथकपदे परिहारेदैववशाननभावं. 1. कर्णमात्रस्पविषयमपि दग्विषपंकरोतीतिविरोधः वस्तुतस्तु वैदैकवेद्यं भगवंतं साक्षादर्शपति. 11 गिरनारइतिप्रसिदस्य. l For Private and Personal Use Only

Page Navigation
1 ... 167 168 169 170 171 172