Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Acharya Shri Karlssagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org watermessar 189388 योगाभावबोधनपरत्वात् तादृशस्यापिकाव्यस्यफलांशेउपयोगस्तुतत्रैवोत्तरार्द्धउक्तः व्याख्यातश्वतैरेवीकायां कीर्ति धर्मवत्फलसाधिकेतिफलांशेकाव्यादीनामुपयोगमाहेत्यादिना भगवद्विषयकाव्यस्यतूक्तरीत्यायथासंभवधर्मजनकत्वम पि अतएवरामायणस्यागवद्विषयककाव्यत्वाद्धर्मजनकत्वंतत्रैवाग्रेऽनुपदं चरितंरघुनाथस्पतिवाक्यमुपन्यस्योक्तं अतएच श्रीमदाचार्याणां यमुनाष्टक श्रीपरिढाष्टकादीनि श्रीविठ्ठलाचार्याणांवतचर्यादानलीलानिरूपणादीनितच्च रणानचंचरीकाणामितरेषांचमहानाबानां तानितानिजगद्विषयकाणिसंस्कृतप्राकृतभाषानिबद्धानिकाव्यानिदृश्यते तत्रतत्रपापनिवृत्यादिरुपफलजनकत्वंचोच्यते एवं भगवद्विषयकवाक्पबंधस्यप्रशंसनंचानक त्रागवतादिषुदृश्यते न नुपापविनाशकत्वेपिकयं भगवत्तोषकत्वमितिचेतपथममेवावोचामस्तुतिषियोविष्णुरितिश्रुतिसिद्धंतदिति तत्तोषनःसर्व / वस्तुसौलम्यंच किमलभ्यंचगवतिप्रसन्नेश्रीनिकेतने तस्मिनप्रसन्नेसकलाशिषांप्रभौ किंदुलताभिरललवात्मभिः अ नन्यदृष्टयाजतांगुहाशयःस्वयंविधत्तेस्वगतिपरःपरामिति श्रीभागवतादिषुप्रसिद्धमेव तस्मादनेकवेदपुराणवचनस्तदन गुणैः प्रामाणिकानेकविद्वनिर्णयैश्च लक्ष्मीरमणचरणनिषेविण्यांनिर्जरतरंगिण्यामिवास्यांकृतौश्लोकद्वयोक्तफलविधा : |यित्वमवदातमेव इदंचकाव्यं पद्यगद्यचमिपंचतविधैवव्यवस्थितमितिदंडिनोक्तत्रिविधकाव्येषुपद्यमाननिबद्धत्वा easesessmassassuest BREE Betaa For Private and Personal use only

Page Navigation
1 ... 165 166 167 168 169 170 171 172