Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो०वेदाधनुरूपार्थत्वनिश्चयेनप्रामाण्योरीकारस्यावश्यकत्वात् किंचश्रुतावपि एकःशब्दःसुप्रयुक्तःसम्यज्ञातःस्वर्गलोकेच | टीका कामधुग्भवतीतिकैय्यटोदाहृतायांएकशब्दस्यापितथाफलमुच्यते किंपुनरनेकशब्दात्मकसत्काव्यबंधस्य तथा मुंड // 82 // 0 कोपनिषदि यस्मिन्द्यौःपृथिवीचांतरिक्षमोतंमनःसहप्राणैश्वसर्वैस्तमेवैकंजानथआत्मानमन्यावाचोविमुंचथामृतस्यै / Bषतरित्यन्यवाग्विमोकोपदेशद्वाराभगवद्विषयिकाएववाचः प्रयोक्तव्याइतिबोध्यते तत्वयोगादमृतलक्षणफलसिद्धिश्च Bघोत्यते अतएवाग्नेयपुराणे नरत्वंदुलअलोकेविद्यातत्रसुदुर्ला कवित्वंदुर्लअंतत्रशक्तिस्तत्रसुदुर्ल तित्रिवर्गसाधनं नाट्यमितिच विष्णुपुराणे प्रथमांशचरमाध्याये काव्यालापाश्चयेकेचिद्गीतकान्यखिलानिच शब्दमूर्तिधरस्यैतेवि ष्णोरंशामहात्मनइति अतोभगवद्विषयककाव्यस्यदुरितप्रशामकत्वे नकोपिविचिकित्सागंधः नचकाव्यालापांश्ववर्जयेदिति | स्मृत्याहेयत्वमस्यशंक्यं अस्याःस्मृतेरसद्विषयककाव्यवर्जनपरत्वस्यसवैरेवांगीकृतत्वात् नयद्वचश्चित्रपदहरेर्यशोजग पवित्रंप्रगृणीतहिचित् तद्वायसंतीर्थमुशंतिमानसानयत्रहंसानिरमंत्युशिक्षयाइत्यादि श्रीभागवतादिवाक्यैकवा क्यतयातयाध्यवसायाच एतेन काव्यादीनामसत्यत्वान्नोपयोगःकथंचन धर्मकतुःक्वचित्कीर्ति पुण्यंपाठतःक्वचि // 82 // दितिसर्वार्थनिर्णयस्थश्रीमदाचार्योक्तेरपिनविरोधः तस्याउत्प्रेक्षाद्यसत्यालापरुपलौकिकविषयककान्यस्यधर्मसाक्षादप 2000meapa880000000000888 Bala 2288 For Private and Personal Use Only

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172