Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir का Reeaseeeee दुरितनिवर्तकल्पचकाव्पस्पोपादेयत्वचामांकरस्यवसौरभवतः जाषितंचैतदुद्भटेन गुणालकारचारुत्वयुक्तमप्याधको | ज्वलं काम्यमाश्रयसंपत्यामेरुणेवामरगुमइति नन्वेतावतोपादेयतातुनिष्पन्ना परकथंपापापहारित्वमितिचेदित्यं श्रीभागवते तद्वाग्विसौजनताघविप्लवोयस्मिन्प्रतिश्लोकमबद्धवत्यपि नामान्यनंतस्ययशोंकितानियत् शृण्वंतिगायांत गणंतिसाधवइतिप्रतिपदमबद्धस्यापिवाग्विसर्गस्य समग्रजनसमूहपापविप्तावकत्वकथ्यते भगवन्नाम्नांनिखिलदोष प्लोषकत्वाखिलविमलफलोपलंजकत्वादिकंचश्रीभागवतेषष्ठरकंधादौपुराणांतरेषुचतत्रतत्रप्रसिद्धमेव तद्नुसारेणतन्मा हात्म्यंचनामकौमुदीप्रभृतिषुषपंचितमेवेतितद्विशिष्टवाक्षबंधानांपापापहत्वे न काप्यनुपपत्तिः सांकेत्यंपरिहास्यंवा कस्तो हेलनमेववा वैकुंठनामग्रहणमशेषाघहरंविदुरित्यादिवचनेभ्यः किंचसत्काव्यस्यपुरुषार्थचतुष्टयसाधनत्वेनतदंतःपा |तिधर्मस्यापिसाधकत्वात् तद्विरुद्धपापनिवर्तकत्वंयुक्तमेव चतुःपुमर्थसाधकत्वंतुसाहित्यदर्पणे चतुर्वर्गफलप्राप्तिःसु / खादल्पधियामपिकाच्यादेवयतस्तेनतत्स्वरुपंनिरुप्यतइति अन्यत्रापि धर्मार्थकाममोक्षेषुवैचक्षण्यंकलासुच करोत | कीर्तिप्रीतिंचसाधकान्यनिषेवणमिति काव्यप्रकाशेच * काव्ययशसेर्थकृतेन्यवहारविदेशिवेतरक्षतये सद्यःपरनित येकांतासमिततयोपदेशयुजेतिशिवतरक्षतिःकंठरवेणैवोक्ता नचेदंसर्वमानषग्रंथैरेवसाधितमित्यप्रमाणं आप्तवाक्यानां acts Beens For Private and Personal Use Only

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172