Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 164
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व स्तोत्वादतिक्रांतश्लोकेषुनोक्तमतोदर्शितदिशायथायथमूह्यं अस्मिन्काव्यगुणरीतिपाकादिविचारस्तुमयाविस्तरभयान्न टीका क्रियते लग्विणीरत्तं लक्षणंतु वृत्तरत्नाकरे रैश्चतुर्युितास्रग्विणीसंमतेति वृत्तलक्षणानिप्रायेणवृत्तरत्नाकररथान्ये वेहलिखितानि इहलोकेकलागण्यपद्यत्वं स्तोत्रविशेषगं कलासंपनपंडितानां तदालोचनस्यौचितीद्योतनायकलाs गण्यस्य भगवत इत्यादि व्याख्याने तु सर्वोत्तमनायकविषयकत्वादवश्योपादेयतास्यकाव्यस्यानेन विशेषणेन बोध्यते a नायकोत्कर्षण काव्योत्कर्षस्तु बहुविद्वत्संमतः यथोक्तं प्रतापरुद्रे पुण्यश्लोकस्य चरितमुदाहरणमर्हति न कश्चित्तादृशः पूर्वप्रबंधाभरणीकृतः 1 प्रबंधानांप्रबंधृणामपिकीर्तिप्रतिष्ठयोः मूलविषयभूतस्यनेतुर्गुणनिरुपणं 2 यथारामगुणव |र्णनंरामायणवल्मीकजन्मनोमहाप्रतिष्ठाकारणं तथामहापुरुषवर्णनेश्रेयस्करीप्रबंधस्थितिरिति उदारितंचरुद्रजन उदारचरितनिबंधनाप्रबंधप्रतिष्ठेति उदितंचप्राचाभामहेन उपश्लोक्यस्यमाहात्म्यादुज्वलाकाव्यपद्धतिरिति साहित्य मीमांसाकृताप्यवादि नायकगुणग्रथिताःसूक्तिस्रजःसुकृतिनामाकल्पमाकल्पंतीति नैतावतागुणादिमत्काव्यस्यैवो पादेयत्वं किंतुभगवच्चरित्रनिरूपकस्यसाधारणस्यापि यथाहभोजराजः कवेरपापिवाग्वृत्तिर्विद्वत्कर्णावतंसति नाय // 81 // कोपदिव]तलोकोत्तरगुणोत्तरइति किंतर्हिवक्तव्यंगुणालंकाररसवत्तयापरमानंदजनकस्यपरमेश्वरचारितनिरुपकतया / 80000warest0000000000000 122aatatemestateszacasssamsastra For Private and Personal Use Only

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172