Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 163
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Descenesasease न्यासोलंकारः तत्रापिबुधहंसचरित्रयोः साम्यात्साधर्म्यशाल्पयं लक्षणंतुकाव्यप्रकाशे सामान्योवाविशेषोवातदन्यन समर्थ्यते यत्रसोर्यातरंन्यासःसाधयेणेतरेणवेतितत्रापिविशेषणयोः श्लिष्टत्वाद्विच्छित्तिविशेषशाल्यसौ उक्तंचदंडि ना ज्ञेयः सोतिरंन्यासोवस्तुप्रस्तुत्यकिंचन तत्साधनसमर्थस्य न्यासोयोन्यस्यवस्तुनः विश्वव्यापीविशेषस्थः श्ले Bषाविद्धोविरोधवान् अयुक्तकारीयुक्तात्मायुक्तायुक्तोविपर्ययः इत्येवमादयोमेदाः प्रयोगेष्वस्यलक्षिताइति शब्दालंकारस्तु |पयास्तोयतइत्यादौयकारतकारादेव्यंजनस्यारत्तिदर्शनादृत्यनुप्रासः लक्षणंतुकाव्यप्रकाशे वर्णसाम्यमनुप्रासश्च्छेक | वृत्तिगतोद्विधा सोनेकस्यसकृतपूर्वएकस्याप्यसकृत्परइति एकस्यापिशब्दादनेकस्यव्यंजनस्यद्विवहकृत्वोवासादृश्यं | सत्यनुनासइति तत्रैवव्याख्यातं अतोनकव्यंजनाऽऽवृत्तावप्यदोषः तत्रापि सारमत्रेतरन्मत्यादौरेफादिमधुर वर्णद शना दुपमागरिका दिशुद्धैर्बुधैरित्यादावोजास्यापकवर्णसद्भावात्परुषा तुर्यपादादौ उअयाप्रकाशकयकारादिसत्वा कोमलाचवृत्तिरितिव्येयं उक्तंचतत्रैव माधुर्यरव्यापकैर्वर्णैरुपमागरिकेष्यते ओजःप्रकाशकैस्तैस्तुपरुषाकोमलापरिति वामनादयस्त्विमावैदीगौडीपांचालीतिरीतीमन्यते श्लोके दंत्याक्षराणांबहूनांसत्वाच्छ्रन्यनुप्रासोपि लक्षणत्वाहवि श्वनाथः उच्चार्यत्वाद्यदैकत्रस्थानेतालुरदादिके सादृश्यव्यंजनस्यैवश्रुत्यनुप्रास उच्यतेइति इदंवत्यनुप्रासादिकंसुलभ 228328ccessssssses For Private and Personal Use Only

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172