Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meenaspasmodewwecasc023228222 लंकारानिष्पत्तिःशंक्या कुवलयानंदोपन्यस्ते साहित्यपाथोनिधिमंथनोत्यकर्णामृतंरक्षतहेकवींद्राः यत्तस्यदैत्याइवलुंठ | नायकाव्यार्थचोराःप्रगुणीभवंति गृहंतुसवैयदिवायथेच्छंनास्तिक्षतिःक्वापिकवीश्वराणां रत्नेषुलप्तेषबहष्वमत्रद्यापि / | रत्नाकरएवसिंधुरित्याक्षेपोदाहरणेप्रतिषेध्यप्रतिषेधयोभिन्नश्लोकगतत्वेप्यलंकानिष्पत्तिस्वीकारात् इंद्रवज्रावृत्तं // 72 // एवंफलमुक्का वर्ण्यप्रभावादेवेदमुच्यते नतुस्वकृतिश्लाघाभिप्रायेणेतिबोधयंतऔद्धत्यपरिहरंतःप्रेक्षकावि | दुषःप्रार्थयते क्लुप्तमिति मया क्लुप्तं कृतं एतं श्रीवल्लभस्तुतिरत्नावल्याख्यं कलागण्यपद्यस्तवं कलाभिः चातुर्यैः। गण्यस्य स्तुत्यस्य अथवा कलाः अवतारादिरूपा अंशाःअगण्यायस्य सकलागण्योमूलभूतः पुरुषोत्तमः आहिता ग्न्यादेराकृतिगणत्वात्तत्रपाठकल्पनयाविशेष्यस्यपूर्वनिपातः तद्रूपस्य श्रीमदाचार्यस्य पद्यैःश्लोकैः कृतस्तवं कला गण्यस्यश्रीमदाचार्यस्यपदौचरणौयातिप्राप्नोतीतिकलागण्यपद्यः तादृशंस्तवमितिवा पदंख्रिश्चरणोस्त्रियामित्यमरः / | वस्तुतस्तु कलाभिश्चतुःषष्टिकलाभिः गण्यानि अर्थात् चतुःषष्टिसंख्याकानिपद्यानियत्रतादृशंस्तोत्रं यद्यप्यत्र त्रिसप्ततिःश्लोकास्तथाप्यारंभे मंगलोपोद्घातप्रतिज्ञाप्रतिपादकंश्लोकचतुष्टयं अंते संपूर्तिफलस्तुत्यादिवोधकं / | इतिश्रीवल्लभाचार्येत्यादिश्लोकपंचकंचानंतीव्यगणने साक्षात् स्तोत्रपद्यानि चतुःषष्टिरेवावतीत्यदोषः इदं / बुधैः प्रेक्षावद्भिःशोधयित्वा अपप्रयोगादिदोषसत्वेतद्रहितविधाय अत्रग्रंथे यत् सारं न्याय्यं श्रेष्ठंवा सारोबले esedezesseBBBBBBBBBBBBBBBBBBBBsdesedbe: For Private and Personal Use Only

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172