Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 159
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्यादिवचनेभ्यउक्तंसर्वयुक्तं अत्रग्रंथसिहयोःपठनगर्जनयोर्मर्त्यवनयोःपातकचतुष्पदानांचपरस्परमुपमानोपमेया वातस्तबकोपमालंकारः लक्षणंतूक्तं इंद्रवजाश्त्तम् // 1 // ननुनवीनकृतौकुतःपापनिवर्तकत्वमित्याशंक्यतत्सा |धयंतः शिष्टतुष्टिरूपंफलंदर्शयंति श्रद्धालवइति यो तंग्रंथं पठेत् अर्थवाविचारयेत् सश्रीमदाचार्यचरित्रश्रद्धया तज्जि |ज्ञासयावातथाकुर्यात् अतःश्रद्धालवे तथा अर्थविदे मननेननिश्चितार्थाय चकारद्वयं श्रद्धार्थज्ञानयोःसमुच्चयात्कार्य सिद्धिनत्वन्यतरस्मादितिबोधनार्थ तस्मै पाठश्रवणादिकत्रे पत्येशेतेइत्यादिवक्रिययायमभिप्रतिसोपिसंप्रदानमिति / संप्रदानता पुरुषोत्तमस्य क्षराक्षरपुरुषाभ्यांआधिभौतिकाध्यात्मिकाभ्यां आधिदीवकत्वनोत्तमस्यगीतादिप्रसिद्धस्या गवतः आस्यं मुखं सः श्रीवल्लभाख्यः तुष्येदेव हरिमुखत्वात् भगवतोहिस्तुतिप्रियत्वं अलंकारप्रियोविष्णुःस्तुतिति / योविष्णुरित्यादिश्रुतिसिद्धं स्तव्यास्तवप्रियःस्तोत्रमितिविष्णुनामसहस्रेचप्रसिद्धं तस्यचप्रत्यवयवंपूर्णत्वंसर्वावयवका 8 र्यसंपनिश्चेति विश्वतश्चक्षुरुतविश्वतोमुखः सर्वतःपाणिपादांतमित्यादिश्रुतिबलात्सूत्रकृताव्युत्पादितमेव इदमेव त | स्याप्राकृतपूर्णगुणत्वंनाम अतएवश्रीमदाचार्याणांमुखरूपत्वेपिपूर्णकृष्णत्वम् कृष्णावतारेपितथैवनिर्णयात् तथाहि अपरिच्छिन्नस्यब्रह्मणःतावन्मात्रमायादूरीकारेणपरिच्छिनस्वरूपस्यप्रकाशने सर्वत्रज्यापकापेक्षयांशत्त्वंतुतत्रापिविद्य | तेअंशत्वबोधकवाक्यान्यप्पेमंशत्वपराण्येव तत्रांशेनावतीर्णस्पविष्णोर्याणीत्यत्रापिविष्ण्वंशपदसमभिव्याहारादेव meassammessawala1880saamavasculamuaare For Private and Personal Use Only

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172