Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 160
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsuri Gyarmandie व०स्तो मेक्व्याख्यातंसुबोधिन्यां विष्णुशब्दस्यविवेष्टीतिव्युत्पत्याव्यापकार्थकत्वात् तथाचयथातत्रैवंप्रकारकांशत्वेपिपूर्ण टीका त्वम् अन्यथा कृष्णस्तुभगवानस्वयं वसुदेवगृहेसाक्षादवतीर्णःपरापुमान्नृणांनिश्रयसायव्यक्तिगवतोनृप यदोर्व। सनरःश्रुत्वासर्वपापैःप्रमुच्यते यत्रावतीर्णोजगवान्परमात्मानराकृतिरित्यादिविरोधः तथामुखत्वेपिश्रीमदाचार्याणांपू। र्णत्वमेव एवंचसाक्षाद्भगवतितुष्टपापनिवृत्तिरतितरांसुलभेत्युक्तंभवति तस्मिन् श्रीवल्लभाचार्येतुष्टेसतिचलीलायुक्तः श्री श्रद्वालवेचार्थविदेचतस्मैतुष्येत्सआस्यपुरुषोत्तमस्य // तुष्टेचतस्मिन्नहिदुर्लभस्याल्लीलायुतःश्रीपुरुषोत्तमोपि // 22 // 2e8ededeereeeeeeeaaBeBDES पुरुषोत्तमोपिदुःखलायोनभवेकिंतुसुलाएव हि निश्चयेनेदंअपिशब्द कैमुतिकद्योतकः तेनतत्सृष्टान्यावरवस्तुला कि | वाच्यमितिज्ञावः तथाचनवीनकृतित्वेपिवर्ण्यमहिम्नोक्तफलसाधकत्वमक्षतमेव तद्वाग्विसौजनताघविप्लवइत्यादिवच / नैस्तथानिश्चयात् विशेषस्त्वयिमलोकेदर्शयिष्यते इहपूर्वश्लोकोक्तंसमर्थनीयं ग्रंथस्यपापनाशकत्वंस्तव्यसंतोषरूप हेतुनासमर्थितमितिदर्शितलक्षणकंवाक्यार्थहेतुककाव्यलिंगमलंकारः न च समर्थनीयसमर्थनयजिन्नश्लोकगतत्वाद // 79 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172