Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो. यथोक्तं तत्र व्यंजनंचेद्यथावस्थसहायेनस्वरेणतुआवय॑तेन्त्ययोज्यत्वादंत्यानुप्रासएवतदितिअतस्तन्मतेअतीतश्लो8 टीका केषु वृक्षोदक्षोहेतुर्नेतुरित्यादावंत्यानुप्रासोबोध्यः काव्यप्रकाशकारादिमतेत्वयंसर्वश्छेकानुप्रासएव पंचचामरंवृत्तम् | | जरोजरोजगाविदंवदंतिपंचचामरमितितल्लक्षणात् // 6 // एवंस्तोत्रपरिसमाप्तीस्वरूपंनिरुप्यसिद्धांते सर्वधर्मानपरित्य ज्यमामेकंशरणंव्रजेत्यादिवाक्यैः शरणागतेरेवमुख्यत्वादैन्यातिशयाद्भक्तिदाढायचरणवर्णनपूर्वकतामाहुः तापत्रयेति यदीयम् यस्यचरणस्यसंबंधिस्मरणं तापत्रयापहरणं आधिदैविकादितापापहारकं ननुतन्मूलभूतस्यसंसारस्यविद्य मानत्वात्कुतएतदितिचेत्तत्राहुः तरणमिति तत् अवाब्धेरपितरणं तरणसाधनं करणेल्युट ननुचित्ताशुद्धौकथंस्मर गणाविच्छेदः कथंतत्स्थाहत्वममत्वानिवृत्तिरित्याशंक्याहुः चेतोविशुद्धिकरणमिति इदंचेतसोपिविशेषेण शुद्धिकारक शुद्धौविशेषस्तु योवेदनिहितंगुहायामित्यादिश्रुत्युक्तःसर्वत्रात्मनिचाक्षरत्वभानरूपः तथासतिकुतस्तरांसंसारइतिभावः यदीयं स्मरणमेवंविधं तच्चरणं प्रपद्यइतिसंबंधः कीदृशंतत् गोपीशेति उक्तरीतिकचेतोविशुद्धयाजीवस्यधामत्वे | सिद्धे गोपीशे यो भक्तानां भावः आसक्तिः तस्यचतेषुयोभावस्तदुभयपोषकं गोपीशपदात्पक्षद्वयेपिनुख्याक्त साहित्यंभगवतोबोध्यं उक्तसमग्रप्रणयने हेतुस्तु निजेषु देवेषु करुणं दयायुक्तमित्येव करुणाशब्दादर्शआद्यच् ताह // 76 // शं स्वाचार्यवर्यचरणं वैष्णवत्वातूसुष्ट्राचार्यायेमध्वरामानुजादयस्तेषु वर्यः सर्वेषु प्रथमस्यविष्णुस्वामिसंप्रदायस्य BaBP BBDDDDDDDDDDDDDDDDD Buean282228a2202882223022382002 For Private and Personal Use Only

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172