Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो | शुष्कान् अगमौघान् तरुखंडान् ज्वलनोपिज्वालयति तथापिज्वालारुपसाधनेनैव नतुरसात्मसाधनेन जलात्मना कर। णेन भूयः कीदृशं निसर्गशीतलं स्वभाबादेवसौम्यं हुतवहस्त्वत्युष्णप्रकृतिर्भवति च पुन: सर्वकालेषुसौख्यभावकं टीका सुखहेतुं सर्वदानुच्छेद्यभगवदानंदानुभावकत्वात् उषर्बुधस्तुबहुशोहेमंतशिशिरपोरेवसुखदोभवति उष्णतौंतु O उपाधियोगमंतरासमस्तवस्तुभासकंरसात्मसाधनेननीरसागमौघनाशकं // निसर्गशीतलंचसर्वकालसौख्यभावकमजेऽखिलेष्टमद्भुतंत्रजेशवक्रपावकं // 67 // eeeBDOBBEDDEDo BeeeeeeeeeeeeeDDDDDDD प्रत्युतसंतापकः भूयःकथंभूतं अखिलैः सर्ववर्णैरिष्टं इच्छाविषयीकृतं पूजितंवा इच्छतेर्यजतेक्तिः सर्वेषां इष्ट वांच्छितफलंयस्मात्तमितिवा हव्यवाहंतु त्रैवर्णिकाएवयते तत्राप्पद्यत्वेतु कलौवर्णद्वयंमतमितिवाक्या द्राह्मणाएव तानेवचसाफलेनयोजयति एवं विरुद्धधर्माश्रयत्वेपि ब्रजेशवऋपावकत्वादलौकिकाग्नित्वं अत्र // 75 // For Private and Personal Use Only

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172