Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्तो. टीका // 74 // theatesama22001022222228sassa22222880000 परिरसाप्यतेनद्योत्यते अत्रस्वाभाविकेचंद्रश्रमणे यशोपतस्वश्रीलिप्साहेतुकत्वंसंभाव्यतइत्युत्प्रेक्षालंकारः तत्रलि | सारूपोहेतुरेवसंभाव्यतइतिसचासिद्धएवेत्यसिद्धास्पदाहेतृत्प्रेक्षेयम् लाभकामनायांहेतुनावस्यगम्यमानतयानादरेत्व सिद्धास्पदाफलोत्प्रेक्षैवास्तु तत्राप्युत्पक्षावाचककिलशब्दप्रयोगाद्वाच्यैषा एवमिहनावाभिमानत्वादिकमितरदप्यूह्यं लक्षणादिकंतुषपंचितसाहित्यदर्पणे भवेत्संभावनोत्प्रेक्षाप्रकृतस्यपरात्मना वाच्याप्रतीयमानासाप्रथमंद्विविधामता वा व्येवादिप्रयोगस्यादप्रयोगपरापुनः जातिर्गुणःक्रियाद्रव्ययदुत्प्रेक्ष्यद्वयोरपि तदष्टधापिप्रत्येकंभावाभावाभिमानतः गुणकि यास्वरूपत्वान्निमित्तस्यपुनश्चताः द्वात्रिशद्विधतांयांतितत्रवाच्याभिदाःपुनः विनाद्रव्यंत्रिधासर्वाःस्वरूपफलहेतुगाइत्या |दि कुवलयानंदोप संभावनास्यादुत्प्रेक्षावस्तुहेतुफलात्मना उक्तानुक्तास्पदायात्रसिद्धासिद्धास्पदेपरेइति वसंततिलका वृत्तम् // 66 // अथ गुणानामपारत्वात् स्तोत्रमुपसंजिहीर्षतः आरंजे यथा प्रथमतस्तवनोपयोगिवासि द्वयेचरणाजंततोवाङ्मनसागोचरवर्ण्यगुणस्फूर्तयेस्वरूपंचवंदितवंतः एवमुपसंहारेपिस्वदृदयेवर्णितगुणानुगुणसार्व दिकध्यानसंपत्तये पूर्वस्वरूपं ततो दैन्यप्रादुर्भावेन पूर्वोक्त तनुजादिकरणात इष्टफलप्राप्तयेस्तुतिसमाप्तौ तत्पदारविदं च तात्पर्योदात् पूर्वक्रमव्यत्ययेन आशिश्रीपंतः श्रीमदाचार्याणां मुख्यतया अप्राकृताग्निरूपत्वं स्फुटीकुर्वतः प्रथम स्वरूपं अजंते उपाधीति व्रजेशस्य स्वलीलासहितपुरुषोत्तमस्य वऋपावकं मुखाग्निं भजे कीदृशं तं अद्भुतं 22028eeeeeeeeeeeeeeeeeeeeee24 // 4 // For Private and Personal Use Only

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172