Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्तो टीका // 73 // 2230a8a22000000000000000000 क्रोधादपःपक्षेवीचयश्च ताभिरभितःसर्वतउपलक्षितं इत्थंभूतलक्षणेतृतीया तैर्दुरंतमितिवा ऊर्मिःस्त्रीपुंसयोर्वीच्यांप्रका शेबेगभंगयोः वस्त्रसंकोचरेवायांवेदनापीडयोरपीतिमेदिनी कामक्रोधादीनामपिवेगवेदनादिरूपत्वादूर्मित्वव्यवहारपुराण प्रभृतिषुप्रसिद्धतरः कृदिकारादक्तिनइतिवार्तिकेनडीप् यत्रभक्तानामपिदशमस्कंधादिषु भवत्पदांगोरुहनावमत्रतनिधाय याताइतिमहिमाकथ्यते तत्रकिमुबक्तव्यंतदर्थमेवावतीर्णस्यसाक्षाद्भगवतःश्रीमदाचार्यस्यतथामहिमनि अतःसर्वयुक्त मुक्तं अत्र संसारेसमुद्रत्ववन्महामायादिष्वावर्तत्वादेरारोपासावयवकस्मिंश्चिदंशेश्लेषविशिष्टं सानंदमित्युक्त्याआधिक्य | गर्भतादूप्यरूपकमलंकारः लक्षणादिकंतुपूर्वमेवोपन्यस्तम् उक्तलक्षणकंशिखरिणीरत्तम् // 65 // एवं श्रीमदाचा यान्संश्रयतामद्यापिपरिश्रममंतरेणैवपरमफलप्राप्तिर्गबतीत्युक्त्वा निरूपितस्पतद्यशसोऽत्यौज्ज्वल्यंवर्णयंतस्तस्यसर्वदि मसिद्धत्वादलंबहुलवर्णनेनेत्यभिप्रेत्याहुः हृत्वेति यस्य श्रीमदाचार्यस्य श्रवसि यशसि स्वां स्वकीयां चंद्रसंबंधिनी मितियावत् श्रियं अत्यंतनैर्मल्यशौश्यलक्षणांशोभातापहरणादिलक्षणांरचनावापक्षसंपदं श्रीलक्ष्यांसरलद्रुमेवेषोपकरणे बेषेरचनायांमतौगिरि शोभात्रिवर्गसंपत्योरितिहैमः हृत्वा ककुव्वलयं दिङ्मंडलंदिशस्तुककुभाकाष्ठाइत्यमरः कंकणप यंवलयशब्दमाकृतिसाम्यान्मंडलपिव्यवहरांत यथा उदितेकुमारसूर्यकुवलयमुल्लसतिभातिनक्षत्रमित्यत्रवास्तवार्थे कुवलयंभूमंडलं गतेसतिअयंप्रसिद्धः हिमकरः चंद्रः प्रतिलब्धुकामः तां स्वश्रियं प्रत्यावर्त्यप्राप्तुमिच्छन्सन् लुंपेदव Recccccccesscreen 73 // For Private and Personal Use Only

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172