Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir कता इयनैय्यायिककोटिरित्यादिव्यवहारसिद्धं शक्तिग्रहव्याकरणोपमानकोशाप्तवाक्यायवहारतश्चेतितस्यापिशक्ति थाहकत्वात् अतएबबुधेषुपंडितेष्वग्रणीर्मुख्यः ज्ञातृचांद्रिसुराबुधाइतिक्षीरस्वामीअस्मिन्श्लोकहरिपदादिंद्ररूपोऽपिया। क्षिकोऽर्थःस्फोर्यते हरिरिंद्रोहरिनिहरिविष्णुहरिमरुत् हरिसिंहोहरिकइत्यनेकार्थः तथाहि सोपिगुरुवल्लभः गुरोः बृहस्पतेः प्रियःसवापियोयस्यतादृशः गुरुर्महत्यांगिरसेपित्रादौधर्मदेशके अलघौदुर्जरेचापीतिहैमः अष्टसुदिक्पालेषुपय। मत्वात्सल्लोकपालः बुधायणीदेवाग्रणीः राजत्वात् तथा यः उपाधिमुपद्रवंपक्षित्वेनाकाशगमनात् स्वर्गस्योपसमीपेआ | धिमानसींव्यांबासाधयतां गिरिषत्कटानांउद्धतपर्वतानांपक्षपतत्रमुत्पतनसाधनमवपर्वमहातपस्वित्वातसद्ब्रह्मणःसमी : चीनब्राह्मणस्यदधीचेःसारोद्भवतः अस्थिरूपातस्थिरांशादुत्पन्नेन शतकोटितः बजेणव्यतक्षत अच्छिनत् शतकोटिः | स्वरुःशंबइतिवजपर्यायेष्वमरः कुवलयानंदे उच्छलद्भरिकीलालःशुशुभेवाहिनीपतिरित्यत्रेवप्रकृताप्रकृतयोश्लेषोऽयं इंद्र वंशावृत्तं लक्षणंतु स्यादिंद्रवंशाततजैरसंयुतैरिति॥२९॥एवखंडनीयमतानांखंडनमुक्का स्वपक्षरहितपरपक्षदूषणस्यवितं / डात्वात् आचार्यवाचितथात्ववारणार्थश्रुतिसंमतस्वसिद्धांतस्थापनमाहुः मोहोत यः एतसर्वसच्चस्त्रप्रसिद्धंशुद्धाद्वैतोही पं अपनंइतंभावतः द्वयोरितंद्वातंद्वीतमेवद्वैतंत्रज्ञादित्वात्स्वार्थेऽण् मत्यर्थकानांज्ञानार्थकत्वस्याप्यंगीकारान्दूित्वप्रकारक ज्ञानमित्यर्थः तद्विरुद्धभद्वैतएकत्वप्रकारकज्ञानमित्यर्थः तच्च शांकरादिभिरपि कथंचिदंगीक्रियतइतितद्वयवच्छे For Private and Personal Use Only

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172