Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यमकं लक्षणंतुममैवयंथांतरे भिन्नार्थःसार्थशब्दाद्यवयवोवापुनःक्रमात् यदावत्यैतसंघातोव्यंजनानांस्वरैःसह तदातद्य वास्तो. टीका मकंमाहस्तछयादडिनोदितम् वर्णातरव्यवहितेस्तव्यवहितेस्तथा श्लोकालोकपादेकदेशरत्तितयात्विदं द्विधाप्यनेक धाशक्थंकर्तुतञ्चित्यतेयथेत्यादि // तदत्रद्वितीयपोदे तनुतेत नुतेइतिचतुर्थपादेरमसारमसाइतिचतकारनकारतका राणांरेफमकारसकाराणांचव्यंजनानांस्वोत्तरवर्तिस्वरसहितानांतेनैवक्रमेणावृत्तिदृश्यतइतिसमन्वितं इदंच राजी वराजीवशलोलमुंगमित्यादिवदव्यवहितरूपं हृदयसदायादवतः पापाटव्यादुरासदायादवतः इत्यादिनलोदयादिप चवद्वर्णातरैर्व्यवधानाभावात् अतएवास्पद्वविध्यमाहदंडी अव्यपेतव्यपेतात्माव्यावृत्तिवर्णसंहतेः यमकंतच्चपादा नामादिमध्यांतगोचरमिति अव्यपेतोऽव्यवहितः व्यपेतोव्यवहितइतिव्याख्यातंप्रेमचंद्रेण इदंविस्तरतोऽन्यत्रमयानि रुपितमितिविरम्यते द्रुतविलंबितंवृत्तं // लक्षणंतु द्रुतविलंबितमाहनौकराविति // 34 // किंच नकेवलंब्रह्मसंबंधन IE दोषनिवर्तनमेव अपितुगवदनुग्रहपूर्वकंतत्स्वरूपानुभवादिकमप्यननैवसाध्यतइत्याशयेनाहुः उपदेशेति सावाक्प तिस्तुष्टःप्रसन्नोस्तुयउपदेशरूपसुधावर्षणेनदैवसृष्टीः लक्षणयाँदेवसर्गोत्पन्नान्जनान् पुष्टया पोषणं तदनुग्रहइतिवाक्या है द्भगवदनुग्रहेण आयोज्य सर्वतोयुक्ताहरे गवतोयत्तत्वंयथार्थस्वरूपविज्ञानंतद्वतीरकृत कृतवान् कः काइव घनोमेघोडा विटपिततीरक्षपंक्तीरिव सोपिसर्वदेशसमीपेअमृतस्यजलस्यदृष्टया ता: पुष्ट्या पल्लवितफलितत्वादिरूपेणपोषणेनयुक्ताः BREDDEREDDERELBIDRESDEBBBBBDBDBDORDRE BBBBBBBBB ID: For Private and Personal Use Only

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172