Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कस्तो भावकत्वंतत्तापकत्वंचनिरूपितमितिनद्यस्तदेत्यस्यव्याख्याने ज्ञानोत्कर्षस्तदेवस्यात्स्वभावविजयोपदीत्युक्तंज्ञानस्फुट टीका मेवातीयते काणादमायावादादीनांमोहकशास्वत्वंतुपानवाराहादिषुप्रसिद्धम् तद्वचनानिचस्मार्तादिप्रामाणिकग्रंथेष्व प्युपलायन्तेअतोनतेषुकल्पितत्वशंकापीत्याद्यन्यत्रविस्तरः अत्रतमःशमनादिविषयोदेनअग्नित्वाधारोपाद्वितीयउल्ले // 53 // खोदः लक्षणंतुसाहित्यदर्पणे क्वचिद्भेदाग्रहीतृणांविषयाणांतथाक्वचित् एकस्यानेकधोल्लेखोयासउल्लेखउच्यतइति पादचतुष्टयस्याप्यन्त्योऽनुप्रासः वसंततिलकात्तम् // 40 // अथ मनःस्मरेतासुपतेर्गुणानांगृणीतवाक्कमकरोतु / / कायइतिवृत्रवचनात्मव्हीभावस्त्रिविधः तत्रभक्तालीतिश्लोकेसंस्तौमीतिवाचनिकाससुकरत्वात्पूर्वमुक्तः दास्यरूपाकायि कश्वानुपदमेवदुर्लभत्वात्मार्थतः अथावशिष्टंमानसंप्रव्हीभावंसर्वोतरत्वान्निरोद्धुमशक्यत्वाच्चमनसस्तवयकथनानंतरंब दंतःक्रमप्राप्तवैराग्यमाहुः गोपीशेति यःगोपीशपादरुपेअम्बुजनुषिकमलेमधुव्रतोऽलिः भ्रमरस्यकमलइवयस्यागवच्च रणेसहजोऽनुरागइत्यर्थः च पुनर्यातद्वक्रेति तस्यश्रीकृष्णस्यैवमुखस्यनिरतिशयतेजस्वित्वादाल्हादकत्वाञ्चपूर्णमासीचंद्र तादात्म्यमाप्तस्यदर्शनरसैकासक्तत्वाच्चकोर किंच तत्मेत्यादि निरतिशयस्वादुत्वात्कृष्णप्रमात्मिकायापीयूषधुनीसुधा नदी तस्पाघनाघनोवर्षकमेघः तद्वत्तत्पूरकइत्यर्थः तटिनीहदिनीधुनी वर्षकाब्देघनाघनइतिचामरः अतएवसत्पुरुषा E णांप्रीतिपात्रंतवल्लभमुपैमिशरणंयामि तदेकशरणत्वंहिमनसःप्रव्हीभावः अत्रप्रथमचरणेभगवच्चरणेनैसर्गिकपीतिः द्वि For Private and Personal Use Only

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172