Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्तो यैरिति ज्ञानेनान्नेनचान्वहमित्यत्रज्ञानेनआचार्यतयावेदार्थव्याख्यानेनेतितत्स्मृतिव्याख्यातॄणांकुल्लूकाट्टादीनामाशयः टीका तथापुनःषष्ठाध्यायश्लो. 87 88 9. ब्रह्मचारीगृहस्थश्चवानप्रस्योयतिस्तथा एतेगृहस्थपावाश्चत्वारःपृथगाश्रमाः सर्वेषामपिचैतेषांवेदस्मृतिविधानतः गृहस्थउच्यतेश्रेष्ठःसत्रीनेतान्विक्षर्तिहि यथानदीनदाःसर्वसागरेयांतिसंस्थिति 18म् तथैवाश्रमिणःसर्वगृहस्थयान्तिसंस्थितिमिति दक्षोपिस्मरति देवैश्चैवमनुष्यैश्चतिर्यग्भिश्चोपजीव्यते गृहस्थाप्रत्यहं यस्मात्तस्माज्ज्येष्ठोगृहाश्रमी त्रयाणामाश्रमाणांचगृहस्थोयोनिरुच्यते सीदमानेनतेनैवसीदंत्यत्रपरेत्रयः मूलपाणोभवत् / स्कंधस्तस्माच्छारखाश्चपल्लवाः मूलेनैकेननष्टेनसर्वमेवविनश्यति तस्मात्सर्वप्रयत्नेनरक्षणीयोगृहाश्रमी राज्ञाचान्यस्त्रिभिः पूज्योमाननीयश्वसर्वदति एवमितरत्रापिस्मृतिपुराणादिषु प्रसिद्धतरेर्थकिंविस्तरेणेतिविरम्यते वसन्तति || लकावृत्तम् // 54 // अथकथंद्वितीयमाश्रममशूशुभतेत्याकांक्षायांविवाहप्रकारमाहुः कश्चिदिति कश्चित् अनिर्दिष्टः / आश्वलायनशाखीयः प्रविति प्रणा पांडुरंगविलनाथेन स्वाक्तत्वात्प्रेरितः एतल्लक्षणकःकश्चिच्छ्रीवल्लभाख्योमद वतारोमुष्मिदिनेऽत्रायास्यतितस्मैत्वंस्वकन्यादेहीतिनियुक्तः विश्वर्यः आन्ध्रविल्लनाटीजातीयःकाश्यांकृतनिवासोवे | दात्यासीश्रेष्ठब्राह्मणविशेषः समुपेत्य स्वयमेवसंमुखमागत्य स्वां कन्यां आत्मीयपुत्रिकां यं श्रीवल्लभाचार्य स्वीकार्य // 6 // वेदाम्पासाहवेद्विपइतिनिरूक्याविप्रशब्दस्यार्थीयं, 222222222222222222880038222222222242 kaa832222222222388888 For Private and Personal Use Only

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172