Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 137
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmander न्धकस्यसंसारस्पविद्यमानत्वेकथंभजनद्वारामिष्ठजीवानांसत्फलोपलब्धिः तदक्षावेचकृतस्तरांभूमेःसंतोषोपीत्याशंक्य तन्निवृत्तिलक्षणमवान्तरफलमाहुः विहतिमित्यादि यः संसृतेः संसारस्य विहति विघातं भगवत्सवातज्ज्ञानादिद्वाराकरो ति केवलज्ञानमार्गीयाणांकदाचिद्रजस्तमोत्यांसत्वोपमर्दनपुनःसंसारोद्भववत्भक्तिमार्गीयाणांतदुद्भवाभावोविहतोप्युप सार्थः पक्षे संसृतेःसमीचीनमार्गाणां जातित्वादेकवचनम् अथवा प्रवासवतामपिसम्पपकारिकायाः सुखपूर्वि / कायाःसृतेःगते विहति करोति नन्वेवसंसारनिवर्तनपूर्वकंमोक्षाद्यतिदुर्लभफलदानंजगवदतिरिक्तस्याशक्यं वरवर्णाष्व भद्रतेऋतेकैवल्यमद्यनः एकएवेश्वरस्तस्यभगवान विष्णुरव्ययः इतिश्रीभागवतेमुचकुंदप्रसंगेदेववाक्यात् एवंविधवच नान्तरेभ्यश्च अतःकथमेतदिहाचार्यकर्तृकत्वेनवण्यंतइत्याशंक्याहुः कृष्णेति कृष्णमूर्तिः भगवद्रूपः पक्षेश्यामविग्रहः 18 गवद्रूपत्वमेवविशेषणढयन्ति पुनःकीहक्सःअनंतलीलः असंख्याताअवतारादिरूपाःकीडायस्यैवंविधः एतदपीश्वरत्व। चिन्हम् विष्णोर्नुकंवीर्याणिप्रवोचयापार्थिवानिविममेरजांसीतिश्रुतेः विष्णोर्नुवीर्यगणनांकतमोर्हतीहयापार्थिवान्यपिक | विर्विममेरजांसीति जन्मकमाभिधानानिसन्तिमेगसहस्रशः नशक्यतेऽनुसंख्यातुमनन्तत्वान्मयापिहि क्वचिद्रजांसिवि ममेपार्थिवान्युरुजन्मभिः गुणकर्माभिधानानिनमेजन्मानिकर्हिचित् कालत्रयोपपन्नानिजन्मकर्माणिमेनृप अनुक्रमन्तो नैवान्तंगच्छंतिपरमर्षयइतिद्वितीयस्कन्धदशमस्कन्धवचनेभ्यः पक्षेअनंतेआकाशेलीलायस्येतितथा अनंतंसुरवम॑खमि samasomaasummmsssssszwasanada8888332 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172